Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tatrājagāma yatretaro babhūva // (1) Par.?
taṃ ha papraccha // (2) Par.?
sa ha na pratipede // (3) Par.?
taṃ hovāca duradhīyānaṃ taṃ vai bhavān maudgalyam avocat // (4) Par.?
sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ // (5) Par.?
purā saṃvatsarād ārtim āriṣyasīti // (6) Par.?
sa ha maitreyaḥ svān antevāsina uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām // (7) Par.?
duradhīyānaṃ vā ahaṃ maudgalyam avocam // (8) Par.?
sa mā yaṃ praśnam aprākṣīn na taṃ vyavocam // (9) Par.?
tam upaiṣyāmi // (10) Par.?
śāntiṃ kariṣyāmīti // (11) Par.?
sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau vā ahaṃ bho maitreyaḥ // (12) Par.?
kimartham iti // (13) Par.?
duradhīyānaṃ vā ahaṃ bhavantam avocam // (14) Par.?
tvaṃ mā yaṃ praśnam aprākṣīr na taṃ vyavocam // (15) Par.?
tvām upaiṣyāmi // (16) Par.?
śāntiṃ kariṣyāmīti // (17) Par.?
sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ // (18) Par.?
atho 'yaṃ mama kalyāṇaḥ // (19) Par.?
taṃ te dadāmi // (20) Par.?
tena yāhīti // (21) Par.?
sa hovācaitad evātrātviṣaṃ cānṛśaṃsyaṃ ca yathā bhavān āha // (22) Par.?
upāyāmi tveva bhavantam iti // (23) Par.?
taṃ hopeyāya // (24) Par.?
taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha // (25) Par.?
pracodayāt savitā yābhir etīti // (26) Par.?
tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam // (27) Par.?
bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ // (28) Par.?
tad u te prabravīmi pracodayāt savitā yābhir etīti // (29) Par.?
tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā kā sāvitrī // (30) Par.?
Duration=0.056550025939941 secs.