Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dīkṣā // (1) Par.?
kasya sviddhetor dīkṣita ityācakṣate // (2) Par.?
śreṣṭhāṃ dhiyaṃ kṣiyatīti // (3) Par.?
taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa // (4) Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (5) Par.?
kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ // (6) Par.?
ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ // (7) Par.?
tasya kim ātharvaṇam iti // (8) Par.?
yad ātmany eva juhvati na parasmin // (9) Par.?
evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin // (10) Par.?
athāsya kim āṅgirasam iti // (11) Par.?
yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante // (12) Par.?
vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm // (13) Par.?
vicakṣayanti brāhmaṇaṃ canasayanti prājāpatyam // (14) Par.?
saiṣā vratadhug atharvāṅgirasaḥ // (15) Par.?
tāṃ hy anvāyattāḥ // (16) Par.?
kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti // (17) Par.?
annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti // (18) Par.?
athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate // (19) Par.?
athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ // (20) Par.?
tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ // (21) Par.?
sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ // (22) Par.?
kasya sviddhetoḥ saṃsavāḥ parijihīrṣitā bhavanti // (23) Par.?
yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti // (24) Par.?
kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti // (25) Par.?
saṃsavasyaiva hetor iti // (26) Par.?
vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti // (27) Par.?
tad abhiṣuṇvanti brāhmaṇāḥ śuśruvāṃso 'nūcānāḥ // (28) Par.?
teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti // (29) Par.?
sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam // (30) Par.?
Duration=0.047399997711182 secs.