Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ekāhasyaiva mādhyaṃdinam // (1) Par.?
ṛk ca vā idam agre sāma cāstāṃ // (2) Par.?
saiva nāmarg āsīt // (3) Par.?
amo nāma sāma // (4) Par.?
sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti // (5) Par.?
nety abravīt sāma // (6) Par.?
jyāyān vā ato mama mahimeti // (7) Par.?
te dve bhūtvopāvadatām // (8) Par.?
te na prati cana samavadata // (9) Par.?
tās tisro bhūtvopāvadan // (10) Par.?
yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat // (11) Par.?
yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti // (12) Par.?
tisṛbhir udgāyanti // (13) Par.?
tisṛbhir hi sāma saṃmitaṃ bhavati // (14) Par.?
tasmād ekasya bahvyo jāyā bhavanti // (15) Par.?
na haikasyā bahavaḥ saha patayaḥ // (16) Par.?
yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat // (17) Par.?
tat sāmnaḥ sāmatvam // (18) Par.?
sāman bhavati // (19) Par.?
śreṣṭhatāṃ gacchati // (20) Par.?
yo vai bhavati sa sāman bhavati // (21) Par.?
asāmanya iti ha nindante // (22) Par.?
te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ // (23) Par.?
pāṅktāḥ paśava iti // (24) Par.?
yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti // (25) Par.?
yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati // (26) Par.?
tad enaṃ svena rūpeṇa samardhayati // (27) Par.?
dve tisraḥ karoti punarādāyam // (28) Par.?
prajātyai rūpam // (29) Par.?
dvāv ivāgre bhavataḥ // (30) Par.?
tata upaprajāyete // (31) Par.?
Duration=0.084069013595581 secs.