UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12611
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha // (1)
Par.?
ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha // (2)
Par.?
yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti // (3)
Par.?
abhirūpā anvāha // (4) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (5)
Par.?
tā vai saptānvāha // (6)
Par.?
sapta vai chandāṃsi // (7)
Par.?
sarveṣām eva chandasām āptyai // (8)
Par.?
triḥ prathamayā trir uttamayaikādaśa sampadyante // (9)
Par.?
ekādaśākṣarā triṣṭup // (10)
Par.?
traiṣṭubhāḥ paśavaḥ paśūnām evāptyai // (11)
Par.?
iti nvekayūpa ekapaśau ca // (12)
Par.?
atha yady ekayūpa ekādaśinīm ālabheran // (13)
Par.?
paśau paśāvevādhvaryuḥ saṃpreṣyati // (14)
Par.?
paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya // (15)
Par.?
iti nvekayūpe // (16)
Par.?
atha kathaṃ yūpaikādaśinyām iti // (17)
Par.?
etā eva sapta saptādaśabhyo 'nubrūyāt // (18)
Par.?
atha yam uttamaṃ saṃminvanti // (19)
Par.?
tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya / (20.1)
Par.?
tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati // (20.2)
Par.?
yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya // (21)
Par.?
Duration=0.061731100082397 secs.