Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upaprayanto adhvaram mantraṃ vocemāgnaye / (1.1) Par.?
āre asme ca śṛṇvate // (1.2) Par.?
asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ / (2.1) Par.?
payaḥ sahasrasām ṛṣim // (2.2) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam / (3.1) Par.?
apāṃ retāṃsi jinvati // (3.2) Par.?
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (4.1) Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhuvaṃ viśe viśe // (4.2) Par.?
ubhā vām indrāgnī āhuvadhyai // (5.1) Par.?
ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām / (6.1) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (6.2) Par.?
taṃ jānann agna ā rohāthā no vardhayā rayim / (6.3) Par.?
agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ / (6.4) Par.?
āre bādhasva ducchunām // (6.5) Par.?
agne pavasva svapā asme varcaḥ suvīryam // (7.1) Par.?
dadhat poṣaṃ rayiṃ mayi // (8.1) Par.?
agne pāvaka rociṣā mandrayā deva jihvayā / (9.1) Par.?
ā devān vakṣi yakṣi ca // (9.2) Par.?
sa naḥ pāvaka dīdivo 'gne devāṁ ihāvaha / (10.1) Par.?
upa yajñaṃ haviś ca naḥ // (10.2) Par.?
agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ / (11.1) Par.?
śucī rocata āhutaḥ // (11.2) Par.?
ud agne śucayas tava śukrā bhrājanta īrate / (12.1) Par.?
tava jyotīṃṣy arcayaḥ // (12.2) Par.?
āyurdā agne 'si // (13.1) Par.?
āyur me dehi // (14.1) Par.?
varcodā agne 'si // (15.1) Par.?
varco me dehi // (16.1) Par.?
tanūpā agne 'si // (17.1) Par.?
tanuvam me pāhi // (18.1) Par.?
agne yan me tanuvā ūnaṃ tan ma āpṛṇa / (19.1) Par.?
citrāvaso svasti te pāram aśīya // (19.2) Par.?
indhānās tvā śataṃ himā dyumantaḥ samidhīmahi // (20.1) Par.?
vayasvanto vayaskṛtaṃ yaśasvanto yaśaskṛtam // (21.1) Par.?
suvīrāso adābhyam agne sapatnadambhanam // (22.1) Par.?
varṣiṣṭhe adhi nāke / (23.1) Par.?
saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā / (23.2) Par.?
tvam agne sūryavarcā asi // (23.3) Par.?
sam mām āyuṣā varcasā prajayā sṛja // (24.1) Par.?
Duration=0.089730978012085 secs.