Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti / (1.1) Par.?
agnim evānnavantaṃ svena bhāgadheyenopadhāvati / (1.2) Par.?
sa evainam annavantaṃ karoty annavān eva bhavati / (1.3) Par.?
agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti / (1.4) Par.?
agnim evānnādaṃ svena bhāgadheyenopadhāvati / (1.5) Par.?
sa evainam annādaṃ karoty annādaḥ // (1.6) Par.?
eva bhavati / (2.1) Par.?
agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti / (2.2) Par.?
agnim evānnapatiṃ svena bhāgadheyenopadhāvati / (2.3) Par.?
sa evainam annapatiṃ karoty annapatir eva bhavati / (2.4) Par.?
agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī / (2.5) Par.?
yad agnaye pavamānāya nirvapati / (2.6) Par.?
prāṇam evāsmin tena dadhāti / (2.7) Par.?
yad agnaye // (2.8) Par.?
pāvakāya / (3.1) Par.?
vācam evāsmin tena dadhāti / (3.2) Par.?
yad agnaye śucaye / (3.3) Par.?
āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva / (3.4) Par.?
etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati / (3.5) Par.?
prāṇam evāsmin tena dadhāti / (3.6) Par.?
yad agnaye pāvakāya / (3.7) Par.?
vācam evāsmin tena dadhāti / (3.8) Par.?
yad agnaye śucaye / (3.9) Par.?
cakṣur evāsmin tena dadhāti // (3.10) Par.?
uta yady andho bhavati praiva paśyati / (4.1) Par.?
agnaye putravate puroḍāśam aṣṭākapālaṃ nirvapet / (4.2) Par.?
indrāya putriṇe puroḍāśam ekādaśakapālam prajākāmaḥ / (4.3) Par.?
agnir evāsmai prajām prajanayati / (4.4) Par.?
vṛddhām indraḥ prayacchati / (4.5) Par.?
agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti / (4.6) Par.?
agnim eva rasavantaṃ svena bhāgadheyenopadhāvati / (4.7) Par.?
sa evainaṃ rasavantaṃ karoti // (4.8) Par.?
rasavān eva bhavaty ajakṣīre bhavati / (5.1) Par.?
āgneyī vā eṣā yad ajā / (5.2) Par.?
sākṣād eva rasam avarunddhe / (5.3) Par.?
agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti / (5.4) Par.?
agnim eva vasumantaṃ svena bhāgadheyenopadhāvati / (5.5) Par.?
sa evainaṃ vasumantaṃ karoti vasumān eva bhavati / (5.6) Par.?
agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte / (5.7) Par.?
vājaṃ // (5.8) Par.?
vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati / (6.1) Par.?
agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati / (6.2) Par.?
dhāvati vājaṃ hanti vṛtraṃ jayati taṃ saṃgrāmam / (6.3) Par.?
atho agnir iva na pratidhṛṣe bhavati / (6.4) Par.?
agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ / (6.5) Par.?
nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam // (6.6) Par.?
abhisaṃbhavataḥ / (7.1) Par.?
sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati / (7.2) Par.?
bhāgadheyenaivainau śamayati / (7.3) Par.?
nārtim ārchati yajamānaḥ / (7.4) Par.?
agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut // (7.5) Par.?
hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet / (8.1) Par.?
itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ / (8.2) Par.?
sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti / (8.3) Par.?
chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe // (8.4) Par.?
Duration=0.11495089530945 secs.