Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti // (1.1) Par.?
jātān eva bhrātṛvyān praṇudate // (2.1) Par.?
sahasā jātān iti paścāt // (3.1) Par.?
janiṣyamāṇān eva pratinudate // (4.1) Par.?
catuścatvāriṃśa stoma iti dakṣiṇataḥ // (5.1) Par.?
brahmavarcasaṃ vai catuścatvāriṃśaḥ // (6.1) Par.?
brahmavarcasam eva dakṣiṇato dhatte // (7.1) Par.?
tasmād dakṣiṇo 'rdho brahmavarcasitaraḥ // (8.1) Par.?
ṣoḍaśa stoma ity uttarataḥ // (9.1) Par.?
ojo vai ṣoḍaśaḥ // (10.1) Par.?
oja evottarato dhatte // (11.1) Par.?
tasmād uttarato'bhiprayāyī jayati // (12.1) Par.?
vajro vai catuścatvāriṃśaḥ // (13.1) Par.?
vajraḥ ṣoḍaśaḥ // (14.1) Par.?
yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati // (15.1) Par.?
stṛtyai // (16.1) Par.?
purīṣavatīm madhya upadadhāti // (17.1) Par.?
purīṣaṃ vai madhyam ātmanaḥ // (18.1) Par.?
sātmānam evāgniṃ cinute // (19.1) Par.?
sātmāmuṣmiṃ loke bhavati ya evaṃ veda // (20.1) Par.?
etā vā asapatnā nāmeṣṭakāḥ // (21.1) Par.?
yasyaitā upadhīyante nāsya sapatno bhavati // (22.1) Par.?
paśur vā eṣa yad agniḥ // (23.1) Par.?
virāja uttamāyāṃ cityām upadadhāti // (24.1) Par.?
virājam evottamām paśuṣu dadhāti // (25.1) Par.?
tasmāt paśumān uttamāṃ vācaṃ vadati // (26.1) Par.?
daśadaśopadadhāti // (27.1) Par.?
savīryatvāya // (28.1) Par.?
akṣṇayopadadhāti // (29.1) Par.?
tasmād akṣṇayā paśavo 'ṅgāni praharanti // (30.1) Par.?
pratiṣṭhityai // (31.1) Par.?
yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan // (32.1) Par.?
tenarṣayo 'śrāmyan // (33.1) Par.?
te tapo 'tapyanta // (34.1) Par.?
tāni tapasāpaśyan // (35.1) Par.?
tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata // (36.1) Par.?
tābhir vai te suvargaṃ lokam āyan // (37.1) Par.?
yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti // (38.1) Par.?
yajñena vai prajāpatiḥ prajā asṛjata // (39.1) Par.?
tā stomabhāgair evāsṛjata // (40.1) Par.?
yat stomabhāgā upadadhāti prajā eva tad yajamānaḥ sṛjate // (41.1) Par.?
bṛhaspatir vā etad yajñasya tejaḥ samabharad yat stomabhāgāḥ // (42.1) Par.?
yat stomabhāgā upadadhāti satejasam evāgniṃ cinute // (43.1) Par.?
bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ // (44.1) Par.?
yat stomabhāgā upadadhāti yajñasya pratiṣṭhityai // (45.1) Par.?
saptasaptopadadhāti savīryatvāya // (46.1) Par.?
tisro madhye pratiṣṭhityai // (47.1) Par.?
Duration=0.15663409233093 secs.