UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
parivīyamāṇāyānubrūhīti // (1)
Par.?
nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti // (2)
Par.?
uttaram uttaraṃ guṇam uttamaṃ karoti // (3)
Par.?
upānte raśanāṃ vyatiṣajyāntaṃ praveṣṭayati // (4)
Par.?
samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti // (5)
Par.?
svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti // (6)
Par.?
bathing the animal
athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam // (7)
Par.?
iṣe tveti barhiṣī ādatte // (8)
Par.?
upavīr asīti plakṣaśākhām // (9)
Par.?
upākaraṇa
yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya // (10)
Par.?
agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti / (11.1)
Par.?
prajāpater jāyamānā iti dvābhyām / (11.2)
Par.?
upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena // (11.3) Par.?
agner janitram asīty adhimanthanaśakalaṃ nidadhāti / (12.1)
Par.?
vṛṣaṇau stha iti prāñcau darbhau // (12.2)
Par.?
urvaśy asīty adharāraṇim ādatte / (13.1)
Par.?
purūravā ity uttarāraṇim // (13.2)
Par.?
ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti // (14)
Par.?
āyur asīty araṇī samavadhāya saṃpreṣyati // (15)
Par.?
Duration=0.2000880241394 secs.