Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ puruṣam asṛjata / (1.1) Par.?
so 'gnir abravīt / (1.2) Par.?
mamāyam annam astv iti / (1.3) Par.?
so 'bibhet / (1.4) Par.?
sarvaṃ vai māyaṃ pradhakṣyatīti / (1.5) Par.?
sa etāṃś caturhotṝn ātmasparaṇān apaśyat / (1.6) Par.?
tān ajuhot / (1.7) Par.?
tair vai sa ātmānam aspṛṇot / (1.8) Par.?
yad agnihotraṃ juhoti / (1.9) Par.?
ekahotāram eva tad yajñakratum āpnoty agnihotram // (1.10) Par.?
kusindhaṃ cātmanaḥ spṛṇoti / (2.1) Par.?
ādityasya ca sāyujyaṃ gacchati / (2.2) Par.?
catur unnayati / (2.3) Par.?
caturhotāram eva tad yajñakratum āpnoti / (2.4) Par.?
darśapūrṇamāsau / (2.5) Par.?
catvāri cātmano 'ṅgāni spṛṇoti / (2.6) Par.?
ādityasya ca sāyujyaṃ gacchati / (2.7) Par.?
catur unnayati / (2.8) Par.?
samit pañcamī / (2.9) Par.?
pañcahotāram eva tad yajñakratum āpnoti / (2.10) Par.?
cāturmāsyāni / (2.11) Par.?
lomacchavīṃ māṃsam asthi majjānam // (2.12) Par.?
tāni cātmanaḥ spṛṇoti / (3.1) Par.?
ādityasya ca sāyujyaṃ gacchati / (3.2) Par.?
catur unnayati / (3.3) Par.?
dvir juhoti / (3.4) Par.?
ṣaḍḍhotāram eva tad yajñakratum āpnoti / (3.5) Par.?
paśubandham / (3.6) Par.?
stanāv āṇḍau śiśnam avāñcaṃ prāṇam / (3.7) Par.?
tāni cātmanaḥ spṛṇoti / (3.8) Par.?
ādityasya ca sāyujyaṃ gacchati / (3.9) Par.?
catur unnayati / (3.10) Par.?
dvir juhoti // (3.11) Par.?
samit saptamī / (4.1) Par.?
saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram / (4.2) Par.?
sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti / (4.3) Par.?
ādityasya ca sāyujyaṃ gacchati / (4.4) Par.?
catur unnayati / (4.5) Par.?
dvir juhoti / (4.6) Par.?
dvir nimārṣṭi / (4.7) Par.?
dviḥ prāśnāti / (4.8) Par.?
daśahotāram eva tad yajñakratum āpnoti saṃvatsaram / (4.9) Par.?
sarvaṃ cātmānam aparivargaṃ spṛṇoti / (4.10) Par.?
ādityasya ca sāyujyaṃ gacchati // (4.11) Par.?
Duration=0.37750506401062 secs.