UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14595
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ puruṣam asṛjata / (1.1)
Par.?
so 'gnir abravīt / (1.2)
Par.?
mamāyam annam astv iti / (1.3)
Par.?
sarvaṃ vai māyaṃ pradhakṣyatīti / (1.5)
Par.?
sa etāṃś caturhotṝn ātmasparaṇān apaśyat / (1.6)
Par.?
tair vai sa ātmānam aspṛṇot / (1.8)
Par.?
yad agnihotraṃ juhoti / (1.9)
Par.?
ekahotāram eva tad yajñakratum āpnoty agnihotram // (1.10)
Par.?
kusindhaṃ cātmanaḥ spṛṇoti / (2.1)
Par.?
ādityasya ca sāyujyaṃ gacchati / (2.2)
Par.?
catur unnayati / (2.3)
Par.?
caturhotāram eva tad yajñakratum āpnoti / (2.4)
Par.?
darśapūrṇamāsau / (2.5)
Par.?
catvāri cātmano 'ṅgāni spṛṇoti / (2.6)
Par.?
ādityasya ca sāyujyaṃ gacchati / (2.7)
Par.?
catur unnayati / (2.8)
Par.?
samit pañcamī / (2.9)
Par.?
pañcahotāram eva tad yajñakratum āpnoti / (2.10)
Par.?
cāturmāsyāni / (2.11)
Par.?
lomacchavīṃ māṃsam asthi majjānam // (2.12)
Par.?
tāni cātmanaḥ spṛṇoti / (3.1)
Par.?
ādityasya ca sāyujyaṃ gacchati / (3.2)
Par.?
catur unnayati / (3.3)
Par.?
dvir juhoti / (3.4)
Par.?
ṣaḍḍhotāram eva tad yajñakratum āpnoti / (3.5)
Par.?
paśubandham / (3.6)
Par.?
stanāv āṇḍau śiśnam avāñcaṃ prāṇam / (3.7)
Par.?
tāni cātmanaḥ spṛṇoti / (3.8) Par.?
ādityasya ca sāyujyaṃ gacchati / (3.9)
Par.?
catur unnayati / (3.10)
Par.?
dvir juhoti // (3.11)
Par.?
samit saptamī / (4.1)
Par.?
saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram / (4.2)
Par.?
sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti / (4.3)
Par.?
ādityasya ca sāyujyaṃ gacchati / (4.4)
Par.?
catur unnayati / (4.5)
Par.?
dvir juhoti / (4.6)
Par.?
dvir nimārṣṭi / (4.7)
Par.?
dviḥ prāśnāti / (4.8)
Par.?
daśahotāram eva tad yajñakratum āpnoti saṃvatsaram / (4.9)
Par.?
sarvaṃ cātmānam aparivargaṃ spṛṇoti / (4.10)
Par.?
ādityasya ca sāyujyaṃ gacchati // (4.11)
Par.?
Duration=0.37750506401062 secs.