Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñena vai prajāpatiḥ prajā asṛjata // (1) Par.?
tā upayaḍbhir evāsṛjata // (2) Par.?
yad upayaja upayajati prajā eva tad yajamānaḥ sṛjate // (3) Par.?
jaghanārdhād avadyati // (4) Par.?
jaghanārdhāddhi prajāḥ prajāyante // (5) Par.?
sthavimato 'vadyati // (6) Par.?
sthavimato hi prajāḥ prajāyante // (7) Par.?
asambhindann avadyati prāṇānām asambhedāya // (8) Par.?
na paryāvartayati // (9) Par.?
yat paryāvartayed udāvartaḥ prajā grāhukaḥ syāt // (10) Par.?
samudraṃ gaccha svāhety āha // (11) Par.?
reta eva tad dadhāti // (12) Par.?
antarikṣaṃ gaccha svāhety āha // (13) Par.?
antarikṣeṇaivāsmai prajāḥ prajanayati // (14) Par.?
antarikṣaṃ hy anu prajāḥ prajāyante // (15) Par.?
devaṃ savitāraṃ gaccha svāhety āha // (16) Par.?
savitṛprasūta evāsmai prajāḥ prajanayati // (17) Par.?
ahorātre gaccha svāhety āha // (18) Par.?
ahorātrābhyām evāsmai prajāḥ prajanayati // (19) Par.?
ahorātre hy anu prajāḥ prajāyante // (20) Par.?
mitrāvaruṇau gaccha svāhety āha // (21) Par.?
prajāsv eva prajātāsu prāṇāpānau dadhāti // (22) Par.?
somaṃ gaccha svāhety āha // (23) Par.?
saumyā hi devatayā prajāḥ // (24) Par.?
yajñaṃ gaccha svāhety āha // (25) Par.?
prajā eva yajñiyāḥ karoti // (26) Par.?
chandāṃsi gaccha svāhety āha // (27) Par.?
paśavo vai chandāṃsi // (28) Par.?
paśūn evāvarunddhe // (29) Par.?
dyāvāpṛthivī gaccha svāhety āha // (30) Par.?
prajā eva prajātā dyāvāpṛthivībhyām ubhayataḥ parigṛhṇāti // (31) Par.?
nabho divyaṃ gaccha svāhety āha // (32) Par.?
prajābhya eva prajātābhyo vṛṣṭiṃ niyacchati // (33) Par.?
agniṃ vaiśvānaraṃ gaccha svāhety āha // (34) Par.?
prajā eva prajātā asyām pratiṣṭhāpayati // (35) Par.?
prāṇānāṃ vā eṣo 'vadyati yo 'vadyati gudasya // (36) Par.?
mano me hārdi yacchety āha // (37) Par.?
prāṇān eva yathāsthānam upahvayate // (38) Par.?
paśor vā ālabdhasya hṛdayaṃ śug ṛcchati // (39) Par.?
sā hṛdayaśūlam abhisameti // (40) Par.?
yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet // (41) Par.?
yad apsv apaḥ śucārpayet // (42) Par.?
śuṣkasya cārdrasya ca saṃdhāv udvāsayaty ubhayasya śāntyai // (43) Par.?
yaṃ dviṣyāt taṃ dhyāyet // (44) Par.?
śucaivainam arpayati // (45) Par.?
Duration=0.088254928588867 secs.