Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno vā // (1) Par.?
indro vai trātā // (2) Par.?
indro 'paroddhā // (3) Par.?
tam eva bhāgadheyenopadhāvati // (4) Par.?
sa enaṃ trāyate // (5) Par.?
indrāyāṃhomuca ekādaśakapālaṃ nirvaped āmayāvī // (6) Par.?
aṃhasā vā eṣa gṛhīto ya āmayāvī // (7) Par.?
eṣendrasya bhiṣajyā tanūr yāṃhomuk // (8) Par.?
indro 'ṃhaso moktā // (9) Par.?
tam eva bhāgadheyenopadhāvati // (10) Par.?
sa enam aṃhaso muñcati // (11) Par.?
indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt // (12) Par.?
aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti // (13) Par.?
indro 'ṃhaso moktā // (14) Par.?
tam eva bhāgadheyenopadhāvati // (15) Par.?
sa enam aṃhaso muñcati // (16) Par.?
indrāyārkavate 'śvamedhavata ekādaśakapālaṃ nirvaped yaḥ kāmayeta // (17) Par.?
mahāyajño mopanamed iti // (18) Par.?
iyaṃ vā arkaḥ // (19) Par.?
asā arko 'sā aśvamedha aindro yajñaḥ // (20) Par.?
antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati // (21) Par.?
ete indrasyāntye tanvau ye arkavatī // (22) Par.?
ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate // (23) Par.?
upainaṃ yajño namati // (24) Par.?
indrāyānvṛjava ekādaśakapālaṃ nirvapet sajātakāmaḥ // (25) Par.?
indriyaṃ vai jyaiṣṭhyam // (26) Par.?
indriyeṇaiva sajātān anvṛjūn kurute // (27) Par.?
indrāya prababhrāyaikādaśakapālaṃ nirvaped bhrātṛvyavān // (28) Par.?
vajro vai prababhraḥ // (29) Par.?
prababhreṇa vā indro 'surebhyo vajraṃ prāharat // (30) Par.?
vajram eva bhrātṛvyāya praharati // (31) Par.?
stṛṇuta enam // (32) Par.?
āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ saṃgrāme // (33) Par.?
ṛddhyā evāgneyaḥ // (34) Par.?
indraṃ vai vṛtraṃ jaghnivāṃsaṃ mṛdho 'sacanta // (35) Par.?
sa etaṃ vaimṛdham apaśyat // (36) Par.?
tena tā mṛdho 'pāhata // (37) Par.?
vṛtram eṣa jighāṃsati yas saṃgrāmaṃ jigīṣati // (38) Par.?
yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati // (39) Par.?
tayā mṛdho 'pahate // (40) Par.?
hanti vṛtram // (41) Par.?
jayati saṃgrāmam // (42) Par.?
āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ yaṃ sarvato bhayam āgacchet // (43) Par.?
ṛddhyā evāgneyaḥ // (44) Par.?
indraṃ vai vṛtraṃ jaghnivāṃsaṃ taṃ samantaṃ mṛdhas samprākampanta // (45) Par.?
sa etaṃ vaimṛdham apaśyat // (46) Par.?
tena tā mṛdho 'pāhata // (47) Par.?
samantam etaṃ mṛdhas samprakampante yaṃ sarvato bhayam āgacchati // (48) Par.?
yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati // (49) Par.?
tayā mṛdho 'pahata ātmano 'dhi // (50) Par.?
Duration=0.12631106376648 secs.