Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ // (1) Par.?
svarbhānur vā āsuras sūryaṃ tamasāvidhyat // (2) Par.?
sa na vyarocata // (3) Par.?
tasmai devāḥ prāyaścittim aicchan // (4) Par.?
tam etayeṣṭyāyājayan // (5) Par.?
tayāsmāt tamo 'pāghnan // (6) Par.?
tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati // (7) Par.?
tama evāsmād apahanti // (8) Par.?
brahmavarcasenainaṃ saṃsṛjati // (9) Par.?
śvetāyāś śvetavatsāyā ājyaṃ bhavati śuklā vrīhayaḥ // (10) Par.?
evam iva vai brahmavarcasam // (11) Par.?
brahmavarcasam eva saṃdadhāti // (12) Par.?
ghṛtena prokṣanti // (13) Par.?
ghṛtena mārjayante // (14) Par.?
aśāntyai // (15) Par.?
śāntir hy āpaḥ // (16) Par.?
apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ // (17) Par.?
pariśrite yajeta // (18) Par.?
brahmavarcasasya parigṛhītyai // (19) Par.?
prādeśamātraś carur ūrdhvo bhavaty evaṃ tiryaṅ // (20) Par.?
etāvān vai puruṣaḥ // (21) Par.?
yāvad asya prāṇā abhi yāvān evāsyātmā tasmāt tamo 'pahanti // (22) Par.?
sākaṃ raśmibhiḥ pracaranti // (23) Par.?
asā evāsmād āditya udyaṃs tamo 'pahanti // (24) Par.?
tiṣyāpūrṇamāse yajeta // (25) Par.?
tiṣyo vai rudraś candramās somaḥ // (26) Par.?
saumīr ataḥ prācīnam oṣadhayaḥ // (27) Par.?
raudrīḥ pratīcīnam // (28) Par.?
śuṣyanti prācīnam // (29) Par.?
śuṣyanti pratīcīnam // (30) Par.?
pratyakṣam evainā ṛdhnoti // (31) Par.?
īśvaro duścarmā bhavitor ya etayā yajate // (32) Par.?
atīva hy asmād apahanti // (33) Par.?
manor ṛcas sāmidhenīṣv apy anubrūyāt // (34) Par.?
manur vai yat kiṃ cāvadat tad bheṣajam āsīt // (35) Par.?
bheṣajam evāsmai karoti // (36) Par.?
upakṣaranti sindhavo mayobhuva iti // (37) Par.?
nārāśaṃsyā paridadhāti // (38) Par.?
śāntyai // (39) Par.?
ṣaṭpadā bhavati // (40) Par.?
ṣaḍ vā ṛtavaḥ // (41) Par.?
ṛtuṣv eva pratitiṣṭhati // (42) Par.?
īśvaras tu tad ati duścarmaiva bhavitoḥ // (43) Par.?
tejāṃsi hy eṣa pratyārohann eti // (44) Par.?
saumāpauṣṇaṃ caruṃ paśukāmo 'nunirvapet // (45) Par.?
somo vai brāhmaṇasya svā devatā // (46) Par.?
paśavaḥ pūṣā // (47) Par.?
svām eva devatāṃ paśubhir baṃhayate // (48) Par.?
tvacam eva kurute // (49) Par.?
saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran // (50) Par.?
somo vā āsāṃ prajānām adhipatiḥ // (51) Par.?
rudro 'gnir adhipatir vadhyasya cāvadhyasya ceśe // (52) Par.?
adhipatim evainaṃ niryācya rudrāyāpidadhāti // (53) Par.?
kṛṣṇānāṃ vrīhīṇāṃ bhavati // (54) Par.?
kṛṣṇam iva vai tamaḥ // (55) Par.?
tamo mṛtyuḥ // (56) Par.?
mṛtyunaivainaṃ grāhayati // (57) Par.?
śaramayaṃ barhiḥ // (58) Par.?
śīrtyai // (59) Par.?
vaibhītaka idhmaḥ // (60) Par.?
vibhittyai // (61) Par.?
saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai vā dvitīyatāyai vā // (62) Par.?
tasyārdhamardhaṃ sarvaṃ syāt // (63) Par.?
ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya // (64) Par.?
somo vai brāhmaṇasya svā devatā // (65) Par.?
svāyām evāsmai devatāyāṃ dvitīyaṃ janayati // (66) Par.?
yad ardhamardham // (67) Par.?
dvitīyatvāyaiva tat // (68) Par.?
saumāraudraṃ caruṃ nirvapet payasy āmayāvinaḥ // (69) Par.?
saumyo vai jīvann āgneyaḥ pramītaḥ // (70) Par.?
naiṣa jīvo na mṛto ya āmayāvī // (71) Par.?
tayor evainaṃ bhāgadheyena niṣkrīṇāti // (72) Par.?
payasi bhavati // (73) Par.?
payo vai payaḥ // (74) Par.?
payaḥ puruṣaḥ // (75) Par.?
paya etasyāmayati yasyāmayati // (76) Par.?
payasaivāsya payas spṛṇoti // (77) Par.?
grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati // (78) Par.?
sa īśvaraḥ prametoḥ // (79) Par.?
anaḍvāhaṃ tasmai dadyāt // (80) Par.?
taṃ hanyāt // (81) Par.?
tasyāśnīyāt // (82) Par.?
saiva tatra prāyaścittiḥ // (83) Par.?
saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo vā // (84) Par.?
somo vai retodhāḥ // (85) Par.?
rudro 'gnis sa prajanayitā // (86) Par.?
soma evāsmai reto dadhāti // (87) Par.?
agniḥ prajanayati // (88) Par.?
vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati // (89) Par.?
Duration=0.58953905105591 secs.