Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitat sāma / (1.1) Par.?
tad āhuḥ saṃvatsara eva sāmeti // (1.2) Par.?
tasya vasanta eva hiṅkāraḥ / (2.1) Par.?
tasmāt paśavo vasantā hiṅkarikrataḥ samudāyanti // (2.2) Par.?
grīṣmaḥ prastāvaḥ / (3.1) Par.?
anirukto vai prastāvo 'nirukta ṛtūnāṃ grīṣmaḥ // (3.2) Par.?
varṣā udgīthaḥ / (4.1) Par.?
ud iva vai varṣaṃ gāyati // (4.2) Par.?
śarat pratihāraḥ / (5.1) Par.?
śaradi ha khalu vai bhūyiṣṭhā oṣadhayaḥ pacyante // (5.2) Par.?
hemanto nidhanam / (6.1) Par.?
nidhanakṛtā iva vai heman prajā bhavanti // (6.2) Par.?
tāv etāv antau saṃdhattaḥ / (7.1) Par.?
etad anv anantaḥ saṃvatsaraḥ / (7.2) Par.?
tasyaitāv antau yaddhemantaś ca vasantaś ca / (7.3) Par.?
etad anu grāmasyāntau sametaḥ / (7.4) Par.?
etad anu niṣkasyāntau sametaḥ / (7.5) Par.?
etad anv ahir bhogān paryāhṛtya śaye // (7.6) Par.?
tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma / (8.1) Par.?
sa ya evam etad anantaṃ sāma vedānantatām eva jayati // (8.2) Par.?
Duration=0.039764165878296 secs.