Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekavīra ity āruṇeyaḥ / (1.1) Par.?
eko hy evaiṣa vīro yat prāṇaḥ / (1.2) Par.?
ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda // (1.3) Par.?
ekaputra iti caikitāneyaḥ / (2.1) Par.?
eko hy evaiṣa putro yat prāṇaḥ // (2.2) Par.?
sa u eva dviputra iti / (3.1) Par.?
dvau hi prāṇāpānau // (3.2) Par.?
sa u eva triputra iti / (4.1) Par.?
trayo hi prāṇo 'pāno vyānaḥ // (4.2) Par.?
sa u eva catuṣputra iti / (5.1) Par.?
catvāro hi prāṇo 'pāno vyānaḥ samānaḥ // (5.2) Par.?
sa u eva pañcaputra iti / (6.1) Par.?
pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ // (6.2) Par.?
sa u eva ṣaṭputra iti / (7.1) Par.?
ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ // (7.2) Par.?
sa u eva saptaputra iti / (8.1) Par.?
sapta hīme śīrṣaṇyāḥ prāṇāḥ // (8.2) Par.?
sa u eva navaputra iti / (9.1) Par.?
sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau // (9.2) Par.?
sa u eva daśaputra iti / (10.1) Par.?
sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ // (10.2) Par.?
sa u eva bahuputra iti / (11.1) Par.?
etasya hīyaṃ sarvāḥ prajāḥ // (11.2) Par.?
etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti // (12.1) Par.?
Duration=0.049111127853394 secs.