UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14362
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prathamāstamite juhoti // (1)
Par.?
dṛśyamāne vā nakṣatre // (2)
Par.?
upodayaṃ vyuṣite // (3) Par.?
purastāt tu kāle manaḥ kurvīta // (5)
Par.?
tasyāparādhe prāyaścittam // (6)
Par.?
unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta // (7)
Par.?
ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt // (8)
Par.?
payo yavāgūr dadhyājyam agnihotrahavīṃṣi // (9)
Par.?
na dadhy adhiśrayati // (10)
Par.?
na apaḥ pratyānayaty ājye // (11)
Par.?
kuśataruṇe pratyasyājyasyonnayati // (12)
Par.?
paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam // (13)
Par.?
ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ // (14)
Par.?
uttareṇānvāhāryapacanaṃ yajamānasya saṃcaraḥ // (15)
Par.?
dakṣiṇataḥ paścād āhavanīyād āsanam // (16)
Par.?
evaṃ gārhapatyāt patnyāḥ // (17)
Par.?
vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati // (18)
Par.?
vācaṃ ca yacchati // (19)
Par.?
Duration=0.15903496742249 secs.