Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12496
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇā vai prayājā apānā anuyājāḥ // (1) Par.?
tad yat prayājānuyājaiścaranti // (2) Par.?
tat prāṇāpānā dīkṣante // (3) Par.?
yaddhaviṣā taccharīram // (4) Par.?
so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti // (5) Par.?
prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam // (6) Par.?
pañcadaśa sāmidhenīr anvāha // (7) Par.?
vajro vai sāmidhenyaḥ // (8) Par.?
pañcadaśo vai vajraḥ // (9) Par.?
vārtraghnāvājyabhāgau bhavataḥ // (10) Par.?
vajro vārtraghnāvājyabhāgau // (11) Par.?
triṣṭubhau haviṣo yājyāpuronuvākye // (12) Par.?
vajrastriṣṭup // (13) Par.?
etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta // (14) Par.?
tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (15) Par.?
vajro vārtraghnāvājyabhāgau tā uktau // (16) Par.?
athāto haviṣo yājyāpuronuvākye // (17) Par.?
upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī // (18) Par.?
tat puronuvākyārūpam // (19) Par.?
prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī // (20) Par.?
tad yājyārūpam // (21) Par.?
triṣṭubhau samyājye // (22) Par.?
balaṃ vai vīryaṃ triṣṭup // (23) Par.?
balam eva tad vīryaṃ yajamāne dadhāti // (24) Par.?
Duration=0.049639940261841 secs.