Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamāstamite juhoti // (1) Par.?
dṛśyamāne vā nakṣatre // (2) Par.?
upodayaṃ vyuṣite // (3) Par.?
udite vā // (4) Par.?
purastāt tu kāle manaḥ kurvīta // (5) Par.?
tasyāparādhe prāyaścittam // (6) Par.?
unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta // (7) Par.?
ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt // (8) Par.?
payo yavāgūr dadhyājyam agnihotrahavīṃṣi // (9) Par.?
na dadhy adhiśrayati // (10) Par.?
na apaḥ pratyānayaty ājye // (11) Par.?
kuśataruṇe pratyasyājyasyonnayati // (12) Par.?
paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam // (13) Par.?
ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ // (14) Par.?
uttareṇānvāhāryapacanaṃ yajamānasya saṃcaraḥ // (15) Par.?
dakṣiṇataḥ paścād āhavanīyād āsanam // (16) Par.?
evaṃ gārhapatyāt patnyāḥ // (17) Par.?
vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati // (18) Par.?
vācaṃ ca yacchati // (19) Par.?
Duration=0.15903496742249 secs.