Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, aponaptrīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anūktaḥ prātaranuvāka āsīt // (1) Par.?
aprāptāny ukthāny āsan // (2) Par.?
tān etasmint saṃdhāv asurā upāyan // (3) Par.?
te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan // (4) Par.?
āpa iti tat prathamaṃ vajrarūpam // (5) Par.?
sarasvatīti tad dvitīyaṃ vajrarūpam // (6) Par.?
pañcadaśarcaṃ bhavati // (7) Par.?
tat tṛtīyaṃ vajrarūpam // (8) Par.?
etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta // (9) Par.?
tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (10) Par.?
Start Lindner xii.3
mādhyamāḥ sarasvatyāṃ satram āsata // (11) Par.?
taddhāpi kavaṣo madhye niṣasāda // (12) Par.?
taṃ hema upoduḥ // (13) Par.?
dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti // (14) Par.?
sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva // (15) Par.?
taṃ heyam anviyāya // (16) Par.?
tato heme nirāgā iva menire // (17) Par.?
taṃ hānvādrutyocuḥ // (18) Par.?
ṛṣe namas te 'stu mā no hāsīḥ // (19) Par.?
tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti // (20) Par.?
taṃ ha jñapayāṃcakruḥ // (21) Par.?
tasya ha krodhaṃ vininyuḥ // (22) Par.?
sa eṣa kavaṣasyaiva mahimā sūktasya cānuveditā // (23) Par.?
Duration=0.039031028747559 secs.