Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ vā agre naiva kiṃcanāsīt / (1.1) Par.?
na dyaur āsīt / (1.2) Par.?
na pṛthivī / (1.3) Par.?
nāntarikṣam / (1.4) Par.?
tad asad eva san mano 'kuruta syām iti / (1.5) Par.?
tad atapyata / (1.6) Par.?
tasmāt tepānād dhūmo 'jāyata / (1.7) Par.?
tad bhūyo 'tapyata / (1.8) Par.?
tasmāt tepānād agnir ajāyata / (1.9) Par.?
tad bhūyo 'tapyata // (1.10) Par.?
tasmāt tepānāj jyotir ajāyata / (2.1) Par.?
tad bhūyo 'tapyata / (2.2) Par.?
tasmāt tepānād arcir ajāyata / (2.3) Par.?
tad bhūyo 'tapyata / (2.4) Par.?
tasmāt tepānān marīcayo 'jāyanta / (2.5) Par.?
tad bhūyo 'tapyata / (2.6) Par.?
tasmāt tepānād udārā ajāyanta / (2.7) Par.?
tad bhūyo 'tapyata / (2.8) Par.?
tad abhram iva samahanyata / (2.9) Par.?
tad vastim abhinat // (2.10) Par.?
sa samudro 'bhavat / (3.1) Par.?
tasmāt samudrasya na pibanti / (3.2) Par.?
prajananam iva hi manyante / (3.3) Par.?
tasmāt paśor jāyamānād āpaḥ purastād yanti / (3.4) Par.?
tad daśahotānvasṛjyata / (3.5) Par.?
prajāpatir vai daśahotā / (3.6) Par.?
ya evaṃ tapaso vīryaṃ vidvāṃs tapyate / (3.7) Par.?
bhavaty eva / (3.8) Par.?
tad vā idam āpaḥ salilam āsīt / (3.9) Par.?
so 'rodīt prajāpatiḥ // (3.10) Par.?
sa kasmā ajñi / (4.1) Par.?
yady asyā apratiṣṭhāyā iti / (4.2) Par.?
yad apsv avāpadyata / (4.3) Par.?
sā pṛthivy abhavat / (4.4) Par.?
yad vyamṛṣṭa / (4.5) Par.?
tad antarikṣam abhavat / (4.6) Par.?
yad ūrdhvam udamṛṣṭa / (4.7) Par.?
sā dyaur abhavat / (4.8) Par.?
yad arodīt / (4.9) Par.?
tad anayo rodastvam // (4.10) Par.?
ya evaṃ veda / (5.1) Par.?
nāsya gṛhe rudanti / (5.2) Par.?
etad vā eṣāṃ lokānāṃ janma / (5.3) Par.?
ya evam eṣāṃ lokānāṃ janma veda / (5.4) Par.?
naiṣu lokeṣv ārtim ārcchati / (5.5) Par.?
sa imāṃ pratiṣṭhām avindata / (5.6) Par.?
sa imāṃ pratiṣṭhāṃ vittvākāmayata prajāyeyeti / (5.7) Par.?
sa tapo 'tapyata / (5.8) Par.?
so 'ntarvān abhavat / (5.9) Par.?
sa jaghanād asurān asṛjata // (5.10) Par.?
tebhyo mṛnmaye pātre 'nnam aduhat / (6.1) Par.?
yāsya sā tanūr āsīt / (6.2) Par.?
tām apāhata / (6.3) Par.?
sā tamisrābhavat / (6.4) Par.?
so 'kāmayata prajāyeyeti / (6.5) Par.?
sa tapo 'tapyata / (6.6) Par.?
so 'ntarvān abhavat / (6.7) Par.?
sa prajananād eva prajā asṛjata / (6.8) Par.?
tasmād imā bhūyiṣṭhāḥ / (6.9) Par.?
prajananāddhy enā asṛjata // (6.10) Par.?
tābhyo dārumaye pātre payo 'duhat / (7.1) Par.?
yāsya sā tanūr āsīt / (7.2) Par.?
tām apāhata sā jyotsnābhavat / (7.3) Par.?
so 'kāmayata prajāyeyeti / (7.4) Par.?
sa tapo 'tapyata / (7.5) Par.?
so 'ntarvān abhavat / (7.6) Par.?
sa upapakṣābhyām evartūn asṛjata / (7.7) Par.?
tebhyo rajate pātre ghṛtam aduhat / (7.8) Par.?
yāsya sā tanūr āsīt // (7.9) Par.?
tām apāhata / (8.1) Par.?
so 'horātrayoḥ sandhir abhavat / (8.2) Par.?
so 'kāmayata prajāyeyeti / (8.3) Par.?
sa tapo 'tapyata / (8.4) Par.?
so 'ntarvān abhavat / (8.5) Par.?
sa mukhād devān asṛjata / (8.6) Par.?
tebhyo harite pātre somam aduhat / (8.7) Par.?
yāsya sā tanūr āsīt / (8.8) Par.?
tām apāhata / (8.9) Par.?
tad ahar abhavat // (8.10) Par.?
ete vai prajāpater dohāḥ / (9.1) Par.?
ya evaṃ veda / (9.2) Par.?
duha eva prajāḥ / (9.3) Par.?
divā vai no 'bhūd iti / (9.4) Par.?
tad devānāṃ devatvam / (9.5) Par.?
ya evaṃ devānāṃ devatvaṃ veda / (9.6) Par.?
devavān eva bhavati / (9.7) Par.?
etad vā ahorātrāṇāṃ janma / (9.8) Par.?
ya evam ahorātrāṇāṃ janma veda / (9.9) Par.?
nāhorātreṣv ārtim ārcchati // (9.10) Par.?
asato 'dhi mano 'sṛjyata / (10.1) Par.?
manaḥ prajāpatim asṛjata / (10.2) Par.?
prajāpatiḥ prajā asṛjata / (10.3) Par.?
tad vā idaṃ manasy eva paramaṃ pratiṣṭhitam / (10.4) Par.?
yad idaṃ kiṃ ca / (10.5) Par.?
tad etacchvovasyasaṃ nāma brahma / (10.6) Par.?
vyucchantī vyucchanty asmai vasyasī vasyasī vyucchati / (10.7) Par.?
prajāyate prajayā paśubhiḥ / (10.8) Par.?
pra parameṣṭhino mātrām āpnoti / (10.9) Par.?
ya evaṃ veda // (10.10) Par.?
Duration=0.27932906150818 secs.