Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām // (1) Par.?
sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantam abhiṣiñcati // (2) Par.?
talpārṣabhaṃ carmārohayati // (3) Par.?
udapātraṃ samāsiñcete // (4) Par.?
viparidadhāne // (5) Par.?
sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt // (6) Par.?
yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti // (7) Par.?
āśayati // (8) Par.?
aśvam ārohyāparājitāṃ pratipādayati // (9) Par.?
sahasraṃ grāmavaro dakṣiṇā // (10) Par.?
viparidhānāntam ekarājena vyākhyātam // (11) Par.?
talpe darbheṣv abhiśiñcati // (12) Par.?
varṣīyasi vaiyāghraṃ carmārohayati // (13) Par.?
catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti // (14) Par.?
dāsaḥ pādau prakṣālayati // (15) Par.?
mahāśūdra upasiñcati // (16) Par.?
kṛtasampannān akṣān ā tṛtīyaṃ vicinoti // (17) Par.?
vaiśyaḥ sarvasvajainam upatiṣṭhata utsṛjāyuṣmann iti // (18) Par.?
utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti // (19) Par.?
pratipadyate // (20) Par.?
āśayati // (21) Par.?
aśvam ārohyāparājitāṃ pratipādayati // (22) Par.?
sabhām udāyāti // (23) Par.?
madhumiśraṃ brāhmaṇān bhojayati // (24) Par.?
rasān āśayati // (25) Par.?
māhiṣāṇy upayāti // (26) Par.?
kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ // (27) Par.?
imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate // (28) Par.?
uktaṃ samāsecanaṃ viparidhānam // (29) Par.?
savitā prasavānām iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya // (30) Par.?
indra kṣatram iti kṣatriyam upanayīta // (31) Par.?
tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti // (32) Par.?
kathaṃ nu tam upanayīta yan na vācayet // (33) Par.?
vācayed eva vācayed eva // (34) Par.?
Duration=0.10377478599548 secs.