Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Gegen Mundsperre
yas te stana iti jambhagṛhītāya stanaṃ prayacchati // (1) Par.?
priyaṅgutaṇḍulān abhyavadugdhān pāyayati // (2) Par.?
Gegen eine beliebige Krankheit
agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati // (3) Par.?
avasiñcati // (4) Par.?
Gegen den Biss von giftigen Scorpionen usw.
tiraścirājer iti mantroktam // (5) Par.?
ākṛtiloṣṭavalmīkau parilikhya // (6) Par.?
pāyanāni // (7) Par.?
Gegen nicht-offene Halsdrsen, Tumores
apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam // (8) Par.?
caturthyābhinidhāyābhividhyati // (9) Par.?
jyāstukājvālena // (10) Par.?
Gegen Jāyānya
yaḥ kīkasā iti piśīlavīṇātantrīṃ badhnāti // (11) Par.?
tantryā kṣitikām // (12) Par.?
vīriṇavadhrīṃ svayaṃmlānaṃ triḥ samasya // (13) Par.?
Gegen Wassersucht
apsu ta iti vahantyor madhye vimite piñjūlībhir āplāvayati // (14) Par.?
avasiñcati // (15) Par.?
uṣṇāḥ saṃpātavatīr asaṃpātāḥ // (16) Par.?
Gegen Fieber
namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā // (17) Par.?
Gegen eine beliebige Krankheit
śīrṣaktim ity abhimṛśati // (18) Par.?
uttamābhyām ādityam upatiṣṭhate // (19) Par.?
Gegen Gift
indrasya prathama iti takṣakāyety uktam // (20) Par.?
paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ // (21) Par.?
ahibhaye sicyavagūhayati // (22) Par.?
aṅgād aṅgād ity ā prapadāt // (23) Par.?
daṃśmottamayā nitāpyāhim abhinirasyati // (24) Par.?
yato daṣṭaḥ // (25) Par.?
Allgemeine Vorschriften
oṣadhivanaspatīnām anūktāny apratiṣiddhāni bhaiṣajyānām // (26) Par.?
aṃholiṅgābhiḥ // (27) Par.?
Fr eine Frau, die sich einen Sohn wnscht
pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati // (28) Par.?
āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacchati // (29) Par.?
Duration=0.2043890953064 secs.