Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ // (1) Par.?
kāmika ityatrāpi nastrikaṃ cintyate // (2) Par.?
kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ // (3) Par.?
kāmo'syecchā // (4) Par.?
kāmyaṃ vidyādikāryam // (5) Par.?
tadakrameṇa kramaśo vā yatheṣṭamutpādayati // (6) Par.?
kasmāt // (7) Par.?
kāmitvāt // (8) Par.?
akarmāpekṣitvaṃ cāsyāta eva siddham // (9) Par.?
karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate // (10) Par.?
ato na karmāpekṣa īśvaraḥ // (11) Par.?
itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ // (12) Par.?
āha kāmitvaṃ tattvavaidharmyaṃ kuryāt // (13) Par.?
kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt // (14) Par.?
taducyate yasmādāha āṅ iti // (15) Par.?
āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā // (16) Par.?
taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā // (17) Par.?
sthāpyā ca kāryamaryādā // (18) Par.?
taducyate utpādyānugrāhyatirobhāvyakālpyavikāryamaryādā // (19) Par.?
tadanyacodyādhiṣṭheyatvaṃ ca // (20) Par.?
cakṣiṅ kathane // (21) Par.?
bhagavatā kāryebhyo bhavatā rudreṇācakṣitam // (22) Par.?
bhagavato maheśvarasya śaktiḥ sanātanī // (23) Par.?
tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ // (24) Par.?
tathā coktaṃ varṇitamityarthaḥ // (25) Par.?
atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti // (26) Par.?
kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca // (27) Par.?
etadeva kāraṇe mahābhāgyam āhosvidanyadasti // (28) Par.?
ucyate asti // (29) Par.?
yasmādāha // (30) Par.?
Duration=0.05837607383728 secs.