Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra jitatā jayaḥ // (1) Par.?
tasmāj jayād asaṅgatādi bhavati // (2) Par.?
atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni // (3) Par.?
teṣām abhijayād ityarthaḥ // (4) Par.?
āha kathaṃ buddhisiddhiriti cet // (5) Par.?
taducyate siddhatvāt // (6) Par.?
atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ // (7) Par.?
tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham // (8) Par.?
evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam // (9) Par.?
tathā buddhīndriyāṇāṃ śrotraṃ vyākhyātam // (10) Par.?
paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham // (11) Par.?
tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā // (12) Par.?
tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham // (13) Par.?
tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā // (14.1) Par.?
tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham // (15) Par.?
evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi // (16) Par.?
tathā karmendriyāṇi // (17) Par.?
maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham // (18) Par.?
tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham // (19) Par.?
tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham // (20) Par.?
tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham // (21) Par.?
tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham // (22) Par.?
atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni // (23) Par.?
kasmāt // (24) Par.?
indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca // (25) Par.?
indriyāṇām iti ṣaṣṭhībahuvacanam // (26) Par.?
uktaṃ hi / (27.1) Par.?
ādānād grahaṇāt tyāgād raṅgaṇād gamanāt tathā / (27.2) Par.?
iṅganādravaṇāc caiva tasmād indriyamucyate // (27.3) Par.?
abhijayād iti // (28) Par.?
abhiśabdaḥ atyantavijaye vaśīkaraṇe ca // (29) Par.?
ākramya vaśīkartavyāni // (30) Par.?
vāyukāmakrodhapāṭaliputravat // (31) Par.?
tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti // (32) Par.?
tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā // (33) Par.?
āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ // (34) Par.?
nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham // (35) Par.?
taducyate iha yasmādāha // (36) Par.?
Duration=0.16524505615234 secs.