Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 955
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate // (1) Par.?
tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate // (2) Par.?
tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate // (3) Par.?
āha atha niṣkriyo'yamiti kathamavagamyate // (4) Par.?
kiṃ cātra yuktasya lakṣaṇatrayameva // (5) Par.?
ucyate na // (6) Par.?
yasmādāha vītaśokaḥ // (7) Par.?
atra śokaścintetyanarthāntaram // (8) Par.?
sā ca cintā dvividhā bhavati // (9.2) Par.?
kuśalā cākuśalā ca // (10) Par.?
tatra kuśalā nāma adhyayanadhyānasmaraṇādyā // (11) Par.?
akuśalā nāma anadhyayanādhyānāsmaraṇādyā // (12) Par.?
evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate // (13) Par.?
evamatra yogapadārthaḥ samāptaḥ // (14) Par.?
kasmāt // (15) Par.?
arthānāṃ nirvacanatvāt // (16) Par.?
yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ // (17) Par.?
evamanena yuktena brahmādayo devā viśeṣitā bhavanti // (18) Par.?
tadasaṅgādivacanāt // (19) Par.?
āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ // (20) Par.?
ucyate viśeṣitāḥ // (21) Par.?
katham // (22) Par.?
tajjñānātiśayāt // (23) Par.?
katham // (24) Par.?
sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ // (25) Par.?
asya tu jñānamasti // (26) Par.?
yasmādāha // (27) Par.?
Duration=0.14416599273682 secs.