Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam āpatantaṃ sahasā svanavantaṃ mahādhvajam / (1.1) Par.?
rathaṃ rākṣasarājasya nararājo dadarśa ha // (1.2) Par.?
kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā / (2.1) Par.?
taḍitpatākāgahanaṃ darśitendrāyudhāyudham / (2.2) Par.?
śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam // (2.3) Par.?
taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ / (3.1) Par.?
girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam / (3.2) Par.?
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim // (3.3) Par.?
mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ / (4.1) Par.?
yathāpasavyaṃ patatā vegena mahatā punaḥ / (4.2) Par.?
samare hantum ātmānaṃ tathānena kṛtā matiḥ // (4.3) Par.?
tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ / (5.1) Par.?
vidhvaṃsayitum icchāmi vāyur megham ivotthitam // (5.2) Par.?
aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam / (6.1) Par.?
raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam // (6.2) Par.?
kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ / (7.1) Par.?
yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye // (7.2) Par.?
parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ / (8.1) Par.?
pracodayāmāsa rathaṃ surasārathisattamaḥ // (8.2) Par.?
apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham / (9.1) Par.?
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat // (9.2) Par.?
tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ / (10.1) Par.?
rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat // (10.2) Par.?
dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan / (11.1) Par.?
jagrāha sumahāvegam aindraṃ yudhi śarāsanam / (11.2) Par.?
śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān // (11.3) Par.?
tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ / (12.1) Par.?
parasparābhimukhayor dṛptayor iva siṃhayoḥ // (12.2) Par.?
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (13.1) Par.?
samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ // (13.2) Par.?
samutpetur athotpātā dāruṇā lomaharṣaṇāḥ / (14.1) Par.?
rāvaṇasya vināśāya rāghavasya jayāya ca // (14.2) Par.?
vavarṣa rudhiraṃ devo rāvaṇasya rathopari / (15.1) Par.?
vātā maṇḍalinastīvrā apasavyaṃ pracakramuḥ // (15.2) Par.?
mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale / (16.1) Par.?
yena yena ratho yāti tena tena pradhāvati // (16.2) Par.?
saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā / (17.1) Par.?
dṛśyate saṃpradīpteva divase 'pi vasuṃdharā // (17.2) Par.?
sanirghātā maholkāśca sampracerur mahāsvanāḥ / (18.1) Par.?
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ // (18.2) Par.?
rāvaṇaśca yatastatra pracacāla vasuṃdharā / (19.1) Par.?
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ // (19.2) Par.?
tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ / (20.1) Par.?
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ // (20.2) Par.?
gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ / (21.1) Par.?
praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ // (21.2) Par.?
pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran / (22.1) Par.?
tasya rākṣasarājasya kurvan dṛṣṭivilopanam // (22.2) Par.?
nipetur indrāśanayaḥ sainye cāsya samantataḥ / (23.1) Par.?
durviṣahyasvanā ghorā vinā jaladharasvanam // (23.2) Par.?
diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ / (24.1) Par.?
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat // (24.2) Par.?
kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati / (25.1) Par.?
nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ // (25.2) Par.?
jaghanebhyaḥ sphuliṅgāṃśca netrebhyo 'śrūṇi saṃtatam / (26.1) Par.?
mumucustasya turagāstulyam agniṃ ca vāri ca // (26.2) Par.?
evaṃprakārā bahavaḥ samutpātā bhayāvahāḥ / (27.1) Par.?
rāvaṇasya vināśāya dāruṇāḥ samprajajñire // (27.2) Par.?
rāmasyāpi nimittāni saumyāni ca śivāni ca / (28.1) Par.?
babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ // (28.2) Par.?
tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ / (29.1) Par.?
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam // (29.2) Par.?
Duration=0.12639403343201 secs.