Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1426
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuṭīpraveśena yat kriyate tat kuṭīprāveśikam // (1) Par.?
vātātapasevayāpi yat kriyate tad vātātapikam // (2) Par.?
trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām // (3) Par.?
sūkṣmalocanāmiti alpadvārajālakām // (4) Par.?
śukle śuklapakṣe // (5) Par.?
sajjā vaidyādayo yasyāṃ sā tathā // (6) Par.?
tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite // (7) Par.?
kṛtavāpana iti kṛtakṣauraḥ // (8) Par.?
mānasān doṣāniti kāmakrodhādīn // (9) Par.?
saṃśodhanair iti vamanavirecanāsthāpanaśirovirecanaiḥ // (10) Par.?
sukhīti arogaḥ // (11) Par.?
jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ // (12) Par.?
yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati // (13) Par.?
Duration=0.060264110565186 secs.