Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
nāpadām asti maryādā na nimittaṃ na kāraṇam / (1.2) Par.?
dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ // (1.3) Par.?
bhīma uvāca / (2.1) Par.?
prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā / (2.2) Par.?
na mayā nihatas tatra tena prāptāḥ sma saṃśayam // (2.3) Par.?
arjuna uvāca / (3.1) Par.?
vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ / (3.2) Par.?
atitīkṣṇā mayā kṣāntāstena prāptāḥ sma saṃśayam // (3.3) Par.?
sahadeva uvāca / (4.1) Par.?
śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata / (4.2) Par.?
sa mayā na hatas tatra tena prāptāḥ sma saṃśayam // (4.3) Par.?
vaiśampāyana uvāca / (5.1) Par.?
tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt / (5.2) Par.?
āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa // (5.3) Par.?
pānīyam antike paśya vṛkṣān vāpyudakāśrayān / (6.1) Par.?
ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ // (6.2) Par.?
nakulastu tathetyuktvā śīghram āruhya pādapam / (7.1) Par.?
abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ // (7.2) Par.?
paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān / (8.1) Par.?
sārasānāṃ ca nirhrādam atrodakam asaṃśayam // (8.2) Par.?
tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / (9.1) Par.?
gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya // (9.2) Par.?
nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt / (10.1) Par.?
prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata // (10.2) Par.?
sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam / (11.1) Par.?
pātukāmas tato vācam antarikṣāt sa śuśruve // (11.2) Par.?
mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / (12.1) Par.?
praśnān uktvā tu mādreya tataḥ piba harasva ca // (12.2) Par.?
anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ / (13.1) Par.?
apibacchītalaṃ toyaṃ pītvā ca nipapāta ha // (13.2) Par.?
cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ / (14.1) Par.?
abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam // (14.2) Par.?
bhrātā cirāyate tāta sahadeva tavāgrajaḥ / (15.1) Par.?
taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya // (15.2) Par.?
sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata / (16.1) Par.?
dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā // (16.2) Par.?
bhrātṛśokābhisaṃtaptastṛṣayā ca prapīḍitaḥ / (17.1) Par.?
abhidudrāva pānīyaṃ tato vāg abhyabhāṣata // (17.2) Par.?
mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / (18.1) Par.?
praśnān uktvā yathākāmaṃ tataḥ piba harasva ca // (18.2) Par.?
anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ / (19.1) Par.?
apibacchītalaṃ toyaṃ pītvā ca nipapāta ha // (19.2) Par.?
athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ / (20.1) Par.?
bhrātarau te ciragatau bībhatso śatrukarśana / (20.2) Par.?
tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya // (20.3) Par.?
evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ / (21.1) Par.?
āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata // (21.2) Par.?
yataḥ puruṣaśārdūlau pānīyaharaṇe gatau / (22.1) Par.?
tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ // (22.2) Par.?
prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ / (23.1) Par.?
dhanur udyamya kaunteyo vyalokayata tad vanam // (23.2) Par.?
nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane / (24.1) Par.?
savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata // (24.2) Par.?
abhidhāvaṃstato vācam antarikṣāt sa śuśruve / (25.1) Par.?
kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā // (25.2) Par.?
kaunteya yadi vai praśnān mayoktān pratipatsyase / (26.1) Par.?
tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata // (26.2) Par.?
vāritastvabravīt pārtho dṛśyamāno nivāraya / (27.1) Par.?
yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi // (27.2) Par.?
evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ / (28.1) Par.?
vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan // (28.2) Par.?
karṇinālīkanārācān utsṛjan bharatarṣabha / (29.1) Par.?
anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha // (29.2) Par.?
yakṣa uvāca / (30.1) Par.?
kiṃ vighātena te pārtha praśnān uktvā tataḥ piba / (30.2) Par.?
anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi // (30.3) Par.?
vaiśampāyana uvāca / (31.1) Par.?
sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ / (31.2) Par.?
avijñāyaiva tān praśnān pītvaiva nipapāta ha // (31.3) Par.?
athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ / (32.1) Par.?
nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ // (32.2) Par.?
ciraṃ gatās toyahetor na cāgacchanti bhārata / (33.1) Par.?
tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya // (33.2) Par.?
bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata / (34.1) Par.?
yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ // (34.2) Par.?
tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ / (35.1) Par.?
amanyata mahābāhuḥ karma tad yakṣarakṣasām / (35.2) Par.?
sa cintayāmāsa tadā yoddhavyaṃ dhruvam adya me // (35.3) Par.?
pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ / (36.1) Par.?
tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ // (36.2) Par.?
yakṣa uvāca / (37.1) Par.?
mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / (37.2) Par.?
praśnān uktvā tu kaunteya tataḥ piba harasva ca // (37.3) Par.?
vaiśampāyana uvāca / (38.1) Par.?
evam uktas tato bhīmo yakṣeṇāmitatejasā / (38.2) Par.?
avijñāyaiva tān praśnān pītvaiva nipapāta ha // (38.3) Par.?
tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ / (39.1) Par.?
samutthāya mahābāhur dahyamānena cetasā // (39.2) Par.?
apetajananirghoṣaṃ praviveśa mahāvanam / (40.1) Par.?
rurubhiśca varāhaiśca pakṣibhiś ca niṣevitam // (40.2) Par.?
nīlabhāsvaravarṇaiśca pādapair upaśobhitam / (41.1) Par.?
bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ // (41.2) Par.?
sa gacchan kānane tasmin hemajālapariṣkṛtam / (42.1) Par.?
dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā // (42.2) Par.?
upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ / (43.1) Par.?
ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam / (43.2) Par.?
śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ // (43.3) Par.?
Duration=0.18635392189026 secs.