Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
śokasyāntam apaśyan vai hataṃ matvā suyodhanam / (1.3) Par.?
vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ // (1.4) Par.?
tasmin nipatite bhūmau vihvale rājasattame / (2.1) Par.?
ārtanādo mahān āsīt strīṇāṃ bharatasattama // (2.2) Par.?
sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ / (3.1) Par.?
śokārṇave mahāghore nimagnā bharatastriyaḥ // (3.2) Par.?
rājānaṃ ca samāsādya gāndhārī bharatarṣabha / (4.1) Par.?
niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca // (4.2) Par.?
tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ / (5.1) Par.?
muhyamānāḥ subahuśo muñcantyo vāri netrajam // (5.2) Par.?
samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ / (6.1) Par.?
kadalya iva vātena dhūyamānāḥ samantataḥ // (6.2) Par.?
rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram / (7.1) Par.?
āśvāsayāmāsa tadā siñcaṃs toyena kauravam // (7.2) Par.?
sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa / (8.1) Par.?
unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate // (8.2) Par.?
tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ / (9.1) Par.?
svān putrān garhayāmāsa bahu mene ca pāṇḍavān // (9.2) Par.?
garhayitvātmano buddhiṃ śakuneḥ saubalasya ca / (10.1) Par.?
dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ // (10.2) Par.?
saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ / (11.1) Par.?
punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam // (11.2) Par.?
yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā / (12.1) Par.?
kaccid duryodhanaḥ sūta na gato vai yamakṣayam / (12.2) Par.?
brūhi saṃjaya tattvena punar uktāṃ kathām imām // (12.3) Par.?
evam ukto 'bravīt sūto rājānaṃ janamejaya / (13.1) Par.?
hato vaikartano rājan saha putrair mahārathaiḥ / (13.2) Par.?
bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ // (13.3) Par.?
duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā / (14.1) Par.?
pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge // (14.2) Par.?
Duration=0.068164825439453 secs.