Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6040
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
yad anyad akarod vipra tanme vaktum ihārhasi // (1.3) Par.?
bhagavān vā hṛṣīkeśastrailokyasya paro guruḥ / (2.1) Par.?
ṛṣe yad akarod vīrastacca vyākhyātum arhasi // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha / (3.2) Par.?
vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ // (3.3) Par.?
prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ / (4.1) Par.?
cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat // (4.2) Par.?
brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām / (5.1) Par.?
sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ // (5.2) Par.?
tathānujīvino bhṛtyān saṃśritān atithīn api / (6.1) Par.?
kāmaiḥ saṃtarpayāmāsa kṛpaṇāṃstarkakān api // (6.2) Par.?
purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ / (7.1) Par.?
dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca // (7.2) Par.?
kṛpāya ca mahārāja guruvṛttim avartata / (8.1) Par.?
vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ // (8.2) Par.?
bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ / (9.1) Par.?
sarvān saṃtoṣayāmāsa saṃśritān dadatāṃ varaḥ // (9.2) Par.?
labdhapraśamanaṃ kṛtvā sa rājā rājasattama / (10.1) Par.?
yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ // (10.2) Par.?
dhṛtarāṣṭrāya tad rājyaṃ gāndhāryai vidurāya ca / (11.1) Par.?
nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ // (11.2) Par.?
tathā sarvaṃ sa nagaraṃ prasādya janamejaya / (12.1) Par.?
vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ // (12.2) Par.?
tato mahati paryaṅke maṇikāñcanabhūṣite / (13.1) Par.?
dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam // (13.2) Par.?
jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam / (14.1) Par.?
pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim // (14.2) Par.?
kaustubhena uraḥsthena maṇinābhivirājitam / (15.1) Par.?
udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam / (15.2) Par.?
naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana // (15.3) Par.?
so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham / (16.1) Par.?
uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā // (16.2) Par.?
sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara / (17.1) Par.?
kaccijjñānāni sarvāṇi prasannāni tavācyuta // (17.2) Par.?
tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara / (18.1) Par.?
vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā // (18.2) Par.?
bhavatprasādād bhagavaṃstrilokagativikrama / (19.1) Par.?
jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam // (19.2) Par.?
taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram / (20.1) Par.?
novāca bhagavān kiṃcid dhyānam evānvapadyata // (20.2) Par.?
Duration=0.16612505912781 secs.