Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram / (1.2) Par.?
sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ // (1.3) Par.?
tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ / (2.1) Par.?
japed ekākṣaraṃ mantramūrdhvabāhurdivākare // (2.2) Par.?
tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati / (3.1) Par.?
saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam // (3.2) Par.?
daśabhir janmabhir jātaṃ śatena tu purā kṛtam / (4.1) Par.?
sahasreṇa trijanmotthaṃ gāyatrī hanti kilbiṣam // (4.2) Par.?
vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara / (5.1) Par.?
tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā // (5.2) Par.?
na devabalamāśritya kadācit pāpam ācaret / (6.1) Par.?
ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana // (6.2) Par.?
tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret / (7.1) Par.?
tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana // (7.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhīmeśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatitamo 'dhyāyaḥ // (8.1) Par.?
Duration=0.056232929229736 secs.