Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā // (1) Par.?
anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta // (2) Par.?
cakārās tulyayogitāparā anusaṃdhānaṃ dyotayanti // (3) Par.?
kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite // (4) Par.?
tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ // (5) Par.?
etadarthibhiḥ pratyabhijñā parīkṣyā // (6) Par.?
granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam // (7) Par.?
mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam // (8) Par.?
ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ // (9) Par.?
yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi // (10) Par.?
ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti // (11) Par.?
uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ // (12) Par.?
Duration=0.036446094512939 secs.