Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tatrāpa upaninayati / (1.1) Par.?
yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti // (1.2) Par.?
apo devīrupasṛja / (2.1) Par.?
madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ // (2.2) Par.?
athaināṃ vāyunā saṃdadhāti / (3.1) Par.?
yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti // (3.2) Par.?
saṃ te vāyurmātariśvā dadhātviti / (4.1) Par.?
ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā // (4.2) Par.?
athaināṃ digbhiḥ saṃdadhāti / (5.1) Par.?
yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati // (5.2) Par.?
atha kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca samudgṛhṇāti / (6.1) Par.?
yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati // (6.2) Par.?
athainamupanahyati / (7.1) Par.?
yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ // (7.2) Par.?
tatparyasyati / (8.1) Par.?
vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati // (8.2) Par.?
athainamādāyottiṣṭhati / (9.1) Par.?
asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat // (9.2) Par.?
athainamita ūrdhvam prāñcam pragṛhṇāti / (10.1) Par.?
asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ // (10.2) Par.?
Duration=0.069482803344727 secs.