Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai / (1.1) Par.?
agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same // (1.2) Par.?
ny agne navyasā vacas tanūṣu śaṃsam eṣām / (2.1) Par.?
ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same // (2.2) Par.?
agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani / (3.1) Par.?
sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same // (3.2) Par.?
tat tad agnir vayo dadhe yathā yathā kṛpaṇyati / (4.1) Par.?
tad
ac.s.n.
tad
ac.s.n.
agni
n.s.m.
vayas
ac.s.n.
dhā,
3. sg., Perf.
root
yathā
indecl.
yathā
indecl.
kṛpaṇy.
3. sg., Pre. ind.
ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same // (4.2) Par.?
sa ciketa sahīyasāgniś citreṇa karmaṇā / (5.1) Par.?
sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same // (5.2) Par.?
agnir jātā devānām agnir veda martānām apīcyam / (6.1) Par.?
agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same // (6.2) Par.?
agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā / (7.1) Par.?
sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same // (7.2) Par.?
yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu / (8.1) Par.?
tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same // (8.2) Par.?
agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ / (9.1) Par.?
sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same // (9.2) Par.?
tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi / (10.1) Par.?
tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same // (10.2) Par.?
Duration=0.069719076156616 secs.