Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ balavad upabdimatīṃ nighātaṃ gāyet // (1) Par.?
nighnad iva ha khalu vā etac chando yad anuṣṭup // (2) Par.?
anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan // (3) Par.?
tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute // (4) Par.?
tām adhīyan gāyet // (5) Par.?
yad anadhīyan gāyed ajihvā garbhā jāyeran // (6) Par.?
ajihvā ha vai durudgātur vartanyāṃ garbhā jāyante // (7) Par.?
paṅktiṃ gāyati // (8) Par.?
ṛtavo vai paṅktiḥ // (9) Par.?
tāṃ gāyatram eva prasṛtāṃ gāyati // (10) Par.?
tasmād garbhā jāyamānāḥ prasāryante // (11) Par.?
tām adhīyan gāyet // (12) Par.?
yad anadhīyan gāyet sāmi garbhāḥ pateyuḥ // (13) Par.?
sāmi ha vai durudgātur vartanyāṃ garbhāḥ patanti // (14) Par.?
atha yad etad uttamaṃ tṛcaṃ janmaiva tat // (15) Par.?
praiva tena janayati // (16) Par.?
mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup // (17) Par.?
sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate // (18) Par.?
atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti // (19) Par.?
atha yo 'smād ājāyate sa sarvam āyur eti // (20) Par.?
atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ // (21) Par.?
atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ // (22) Par.?
atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate // (23) Par.?
Duration=0.08715295791626 secs.