Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te hāruṇim ūcus tvaṃ vai na ācāryo 'si // (1) Par.?
tvaṃ prathamo brūṣveti // (2) Par.?
sa hovāca gāyatrīm evāhaṃ priyam upāsa iti // (3) Par.?
prāṇo vai gāyatrī // (4) Par.?
prāṇo vai priyam // (5) Par.?
na vai prāṇāt preyaḥ kiṃ canāsti // (6) Par.?
sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti // (7) Par.?
atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti // (8) Par.?
kṣatraṃ vai triṣṭup // (9) Par.?
kṣatraṃ vai śrīḥ // (10) Par.?
sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti // (11) Par.?
atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti // (12) Par.?
bhūmā vai prajātir jagatī chandasām // (13) Par.?
sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti // (14) Par.?
atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti // (15) Par.?
vāg vā anuṣṭup // (16) Par.?
vāg u vai yaśaḥ // (17) Par.?
vāg upary upary anyān kīrtiś carati // (18) Par.?
sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti // (19) Par.?
Duration=0.042271852493286 secs.