Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ / (1.1) Par.?
tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ // (1.2) Par.?
saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam / (2.1) Par.?
yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam // (2.2) Par.?
sujāto jyotiṣā śarma varūtham āsadat svaḥ / (3.1) Par.?
vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso // (3.2) Par.?
ud u tiṣṭha svadhvara stavāno devyā kṛpā / (4.1) Par.?
dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ // (4.2) Par.?
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā / (5.1) Par.?
ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe // (5.2) Par.?
sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu / (6.1) Par.?
citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ // (6.2) Par.?
sthiro bhava vīḍvaṅga āśur bhava vājy arvan / (7.1) Par.?
pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ // (7.2) Par.?
śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ / (8.1) Par.?
mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn // (8.2) Par.?
praitu vājī kanikradan nānadad rāsabhaḥ patvā / (9.1) Par.?
bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā // (9.2) Par.?
vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam / (10.1) Par.?
agnā āyāhi vītaye // (10.2) Par.?
ṛtaṃ satyam ṛtaṃ satyam / (11.1) Par.?
agniṃ purīṣyam aṅgirasvad bharāmaḥ // (11.2) Par.?
Duration=0.034224987030029 secs.