Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (1.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ // (1.2) Par.?
hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt / (2.1) Par.?
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema // (2.2) Par.?
adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi / (3.1) Par.?
tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre // (3.2) Par.?
drapsaś caskanda / (4.1) Par.?
namo astu sarpebhyo ye ke ca pṛthivīm anu / (4.2) Par.?
ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ // (4.3) Par.?
ya iṣavo yātudhānānāṃ ye vanaspatīnām / (5.1) Par.?
ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ // (5.2) Par.?
ye amī rocane divo ye vā sūryasya raśmiṣu / (6.1) Par.?
ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ // (6.2) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena / (7.1) Par.?
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ // (7.2) Par.?
tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ / (8.1) Par.?
tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ // (8.2) Par.?
prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ / (9.1) Par.?
yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt // (9.2) Par.?
ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete / (10.1) Par.?
yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam // (10.2) Par.?
ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne / (11.1) Par.?
ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn // (11.2) Par.?
ayam agniḥ sahasriṇo vājasya śatinas patiḥ / (12.1) Par.?
mūrdhā kavī rayīṇām // (12.2) Par.?
agneṣ ṭvā tejasā sādayāmi / (13.1) Par.?
tayā devatayāṅgirasvad dhruvā sīda // (13.2) Par.?
bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ / (14.1) Par.?
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham // (14.2) Par.?
indrasya tvaujasā sādayāmi / (15.1) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (15.2) Par.?
dhruvāsi dharuṇā / (15.3) Par.?
astṛtā viśvakarmaṇā sudhṛtā / (15.4) Par.?
mā tvā samudra udvadhīn mā suparṇaḥ / (15.5) Par.?
avyathamānā pṛthivīṃ dṛṃha / (15.6) Par.?
tejo 'si / (15.7) Par.?
tejo me yaccha / (15.8) Par.?
pṛthivīṃ yaccha / (15.9) Par.?
pṛthivīṃ dṛṃha / (15.10) Par.?
pṛthivīṃ mā hiṃsīḥ / (15.11) Par.?
pṛthivyā mā pāhi / (15.12) Par.?
jyotir asi / (15.13) Par.?
jyotir me yaccha / (15.14) Par.?
antarikṣaṃ yaccha / (15.15) Par.?
antarikṣaṃ dṛṃha / (15.16) Par.?
antarikṣaṃ mā hiṃsīḥ / (15.17) Par.?
antarikṣān mā pāhi / (15.18) Par.?
svar asi / (15.19) Par.?
svar me yaccha / (15.20) Par.?
divaṃ yaccha / (15.21) Par.?
divaṃ dṛṃha / (15.22) Par.?
divaṃ mā hiṃsīḥ / (15.23) Par.?
divo mā pāhi / (15.24) Par.?
yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ / (15.25) Par.?
tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda // (15.26) Par.?
kāṇḍātkāṇḍāt prarohantī paruṣaḥparuṣas pari / (16.1) Par.?
evā no dūrve pratanu sahasreṇa śatena ca // (16.2) Par.?
yā śatena pratanoṣi sahasreṇa virohasi / (17.1) Par.?
tasyai te devīṣṭake vidhema haviṣā vayam // (17.2) Par.?
Duration=0.15461707115173 secs.