Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ovā ovā ovā hum bhā ovā iti karoty eva / (1.1) Par.?
etābhyāṃ sarvam āyur eti // (1.2) Par.?
sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti // (2.1) Par.?
eka u eva mṛtyur anvety aśanayaiva // (3.1) Par.?
atha hiṃkaroti / (4.1) Par.?
candramā vai hiṅkāro 'nnam u vai candramāḥ / (4.2) Par.?
annenāśanayāṃ ghnanti // (4.3) Par.?
tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate / (5.1) Par.?
etad eva divaś chidram // (5.2) Par.?
yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram / (6.1) Par.?
tad raśmibhiḥ saṃchannaṃ dṛśyate // (6.2) Par.?
yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam / (7.1) Par.?
tad ātmānaṃ dadhyād atho yajamānam / (7.2) Par.?
atha yad itarat sāmordhvaṃ tasya pratihārāt // (7.3) Par.?
sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate // (8.1) Par.?
Duration=0.026489973068237 secs.