Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): loss of caste, becoming a patita, patanīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
muñjabalbajair mūlaphalaiḥ // (1) Par.?
tṛṇakāṣṭhair avikṛtaiḥ // (2) Par.?
nātyantam anvavasyet // (3) Par.?
vṛttiṃ prāpya viramet // (4) Par.?
Acts making a man an outcaste or sordid
na patitaiḥ saṃvyavahāro vidyate // (5) Par.?
tathāpapātraiḥ // (6) Par.?
atha patanīyāni // (7) Par.?
steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ // (8) Par.?
gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān // (9) Par.?
nāgurutalpe patatīty eke // (10) Par.?
adharmāṇāṃ tu satatam ācāraḥ // (11) Par.?
athāśucikarāṇi // (12) Par.?
śūdragamanam āryastrīṇām // (13) Par.?
pratiṣiddhānāṃ māṃsabhakṣaṇam // (14) Par.?
śuno manuṣyasya ca kukkuṭasūkarāṇāṃ grāmyāṇāṃ kravyādasām // (15) Par.?
manuṣyāṇāṃ mūtrapurīṣaprāśanam // (16) Par.?
śūdrocchiṣṭam apapātrāgamanaṃ cāryāṇām // (17) Par.?
etāny api patanīyānīty eke // (18) Par.?
ato 'nyāni doṣavanty aśucikarāṇi bhavanti // (19) Par.?
doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu // (20) Par.?
Duration=0.056339979171753 secs.