Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Inheritance
jīvan putrebhyo dāyaṃ vibhajet samaṃ klībam unmattaṃ patitaṃ ca parihāpya // (1) Par.?
putrābhāve yaḥ pratyāsannaḥ sapiṇḍaḥ // (2) Par.?
tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet // (3) Par.?
duhitā vā // (4) Par.?
sarvābhāve rājā dāyaṃ hareta // (5) Par.?
jyeṣṭho dāyāda ity eke // (6) Par.?
deśaviśeṣe suvarṇam kṛṣṇā gāvaḥ kṛṣṇaṃ bhaumaṃ jyeṣṭhasya // (7) Par.?
rathaḥ pituḥ parībhāṇḍaṃ ca gṛhe // (8) Par.?
alaṃkāro bhāryāyā jñātidhanaṃ cety eke // (9) Par.?
tacchāstrair vipratiṣiddham // (10) Par.?
manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate // (11) Par.?
athāpi tasmājjyeṣṭhaṃ putraṃ dhanena niravasāyayantīty ekavacchrūyate // (12) Par.?
athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti // (13) Par.?
sarve hi dharmayuktā bhāginaḥ // (14) Par.?
yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta // (15) Par.?
jāyāpatyor na vibhāgo vidyate // (16) Par.?
pāṇigrahaṇāddhi sahatvaṃ karmasu // (17) Par.?
tathā puṇyaphaleṣu // (18) Par.?
dravyaparigraheṣu ca // (19) Par.?
na hi bhartur vipravāse naimittike dāne steyam upadiśanti // (20) Par.?
Duration=0.047685146331787 secs.