Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt / (1.1) Par.?
sahasraṃ labhate // (1.2) Par.?
audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt / (2.1) Par.?
gā labhate // (2.2) Par.?
vrīhiyavān agnau juhuyāt / (3.1) Par.?
dhānyaṃ labhate // (3.2) Par.?
dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt / (4.1) Par.?
grāmaṃ labhate / (4.2) Par.?
etāṃś ca sarvān kāmān avāpnoti // (4.3) Par.?
śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti // (5.1) Par.?
saṃvatsaraṃ gogrāsam āhared gāvaś ciddha samanyava ity etenānantyāṃ vindate śriyam // (6.1) Par.?
vairūpāṣṭakaṃ nityaṃ prayuñjāno lakṣmīṃ juṣate // (7.1) Par.?
antyaṃ vā jānudaghna udake tiṣṭhan // (8.1) Par.?
nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca // (9.1) Par.?
anapekṣito vāsakṛd gītvottīrṇaḥ sahasraṃ labhate // (10.1) Par.?
āhutisahasraṃ vā juhuyāt sāmānteṣu svāhākāraiḥ // (11.1) Par.?
eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ // (12.1) Par.?
Duration=0.04914402961731 secs.