Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vapā, omentum, Netzhaut, vapāhoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca / (1.1) Par.?
agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ / (1.2) Par.?
iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati // (1.3) Par.?
śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti // (2.1) Par.?
vapāśrapaṇyau vipramucyottamena prayājena pracarati // (3.1) Par.?
svāhākṛtibhyaḥ preṣyeti saṃpreṣyati // (4.1) Par.?
hutvā dhruvāṃ pṛṣadājyaṃ vapām ity abhighārayati // (5.1) Par.?
yathākāmyājyabhāgayor homaḥ // (6.1) Par.?
sarvahutaṃ vapāṃ juhoti // (7.1) Par.?
abhito vapāṃ hiraṇyaśakalāv avadyati // (8.1) Par.?
svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt // (9.1) Par.?
indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhi / (10.1) Par.?
indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati // (10.2) Par.?
jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva / (11.1) Par.?
ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ / (11.2) Par.?
iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām // (11.3) Par.?
saṃpātenābhihutyāyatane srucau sādayati // (12.1) Par.?
cātvāla āpohiṣṭhīyena tryṛcena mārjayante sahayajamānapatnīkāḥ // (13.1) Par.?
atraiva madhumanthānāṃ kālaḥ // (14.1) Par.?
muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt // (15.1) Par.?
ukhāyāṃ paśuṃ śrapayati śūle hṛdayam // (16.1) Par.?
na gudaṃ nirvleṣayen na vaniṣṭhum // (17.1) Par.?
medo mūta upanahyati // (18.1) Par.?
ūvadhyagohaṃ khātvovadhyaṃ gūhati // (19.1) Par.?
vrīhīṇāṃ paśunā samānadevataṃ paśupuroḍāśaṃ śrapayati // (20.1) Par.?
śṛte paśau paśupuroḍāśena pracarati // (21.1) Par.?
indrāgnibhyāṃ puroḍāśasyānubrūhi / (22.1) Par.?
indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati // (22.2) Par.?
agnaye 'nubrūhīti / (23.1) Par.?
agnaye preṣyeti sviṣṭakṛte // (23.2) Par.?
iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti // (24.1) Par.?
śṛtaṃ haviḥ śamitā iti pṛcchati // (25.1) Par.?
śṛtam iti śamitā pratyāha // (26.1) Par.?
samayādhve dvitīyam / (27.1) Par.?
prāpya tṛtīyam // (27.2) Par.?
uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati // (28.1) Par.?
juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati // (29.1) Par.?
Duration=0.071150064468384 secs.