Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gavāmayanam // (1.1) Par.?
paurṇamāsyāś caturahe purastād dīkṣante // (2.1) Par.?
tāmisrasyāṣṭamyām ṛtvigbhyo 'gniṣṭomasya pañcamyāṃ prasavaḥ // (3.1) Par.?
samānaḥ prāyaṇīyaḥ // (4.1) Par.?
ukthyo dvitīyam ahar agniṣṭomo vā // (5.1) Par.?
anvaham abhiplavaṃ ṣaḍaham upayanti // (6.1) Par.?
jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva // (7.1) Par.?
caturo 'bhiplavān upayanti // (8.1) Par.?
pṛṣṭhyaḥ / (9.1) Par.?
sa māsaḥ // (9.2) Par.?
tāṃś caturo māsān upayanti // (10.1) Par.?
trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā // (11.1) Par.?
teṣv avṛttā saṃtatiḥ // (12.1) Par.?
atigrāhyaṃ gṛhṇāti // (13.1) Par.?
upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti // (14.1) Par.?
oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye // (15.1) Par.?
prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye // (16.1) Par.?
sa māsaḥ / (17.1) Par.?
sa pūrvaḥ // (17.2) Par.?
śvo bhūte viṣuvān divākīrtyo 'gniṣṭomaḥ // (18.1) Par.?
udite prātaranuvākam upākaroti // (19.1) Par.?
avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti // (20.1) Par.?
ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt // (21.1) Par.?
ubhe mahāvrate // (22.1) Par.?
sauryaṃ śvetam ajaṃ savanīyaṃ tantram upālambham ārabheran // (23.1) Par.?
prāg astamayād ahaḥ saṃsthāpayanti // (24.1) Par.?
vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam // (25.1) Par.?
sūryo deva ity astamite juhoti // (26.1) Par.?
pṛṣṭhyābhiplavān māsāṃs tv āvṛttān uttarasmin pakṣa upayanti // (27.1) Par.?
viṣuvatam upetyāvṛttāṃś ca svarasāmna upayanti // (28.1) Par.?
viśvajitaṃ pṛṣṭhyaṃ trīn abhiplavān // (29.1) Par.?
caturo māsān upayanti // (30.1) Par.?
trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām // (31.1) Par.?
ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti // (32.1) Par.?
vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān // (33.1) Par.?
atha śukrāgre dve viṣuvān // (34.1) Par.?
āvṛtyottarasminn upakrāmam // (35.1) Par.?
api vā yathā pṛṣṭhe pratikṛto yathābhiplave svarasāma ca // (36.1) Par.?
śeṣe yathādiṣṭam // (37.1) Par.?
āgneyāya savana aindrāgnau // (38.1) Par.?
api vā vihṛtān aikādaśinān āvartam ā daśarātrasya caturthād ahnaḥ // (39.1) Par.?
vaiṣṇavaṃ vāmanaṃ caturthe 'hany aindrāgnaṃ pañcame / (40.1) Par.?
vaiśvadevaṃ ṣaṣṭhe / (40.2) Par.?
dyāvāpṛthivyaṃ prathame chandome / (40.3) Par.?
tasyāśvataravatsaṃ vāyave niyutvate dvitīye / (40.4) Par.?
aviṃ vaśām uttame / (40.5) Par.?
maitrāvaruṇīṃ vaśām avivākye / (40.6) Par.?
prājāpatyaṃ tūparaṃ mahāvrate // (40.7) Par.?
api vā prāyaṇīyodayanīyayor vibhaktān aikādaśinān ālabherann aindrāgnānantarā // (41.1) Par.?
Duration=0.07895302772522 secs.