Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye // (1.1) Par.?
aindrī sūtavaśānubandhyā // (2.1) Par.?
naivāraḥ paśupuroḍāśaḥ // (3.1) Par.?
pātrīsthāne sūnāyā adhi catuṣpadyā nirvapati // (4.1) Par.?
paścāt prāgvaṃśasya vihāraṃ vihṛtya sāvitro 'ṣṭākapāla itiprabhṛtayaḥ sapta saṃsṛpaḥ // (5.1) Par.?
tābhir anvahaṃ yajate // (6.1) Par.?
pūrvasyāḥ pūrvo 'parasyā gārhapatyaḥ // (7.1) Par.?
prāgvaṃśe tvāṣṭraḥ // (8.1) Par.?
tasmin saṃsthite daśapeyāya dīkṣate // (9.1) Par.?
na keśaśmaśru vapati // (10.1) Par.?
apsudīkṣā śvetān dvādaśa puṇḍarīkāṃś ca yajamāno badhnīte // (11.1) Par.?
sadyo jātaṃ visṛjati // (12.1) Par.?
sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca // (13.1) Par.?
purastād upasadām āgneyam aṣṭākapālaṃ nirvapen madhye saumyam upariṣṭād vaiṣṇavam // (14.1) Par.?
agniṣṭomo daśapeyasaṃsthā // (15.1) Par.?
śataṃ brāhmaṇāḥ somaṃ pibanti daśa daśaikaikaṃ camasam // (16.1) Par.?
daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca // (17.1) Par.?
yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati // (18.1) Par.?
dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam // (19.1) Par.?
sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya // (20.1) Par.?
na prasarpakebhyo dadāti // (21.1) Par.?
śrāyantīyaṃ brahmasāma // (22.1) Par.?
abhiṣecanīyadaśapeyau vatsatarāpavargau // (23.1) Par.?
pūrṇamāsyā yajanīye 'hany abhiṣecanīyāya dīkṣate // (24.1) Par.?
dvādaśa māsān dīkṣito bhavati // (25.1) Par.?
upasatsu nāśnāti // (26.1) Par.?
tisra upasadaḥ // (27.1) Par.?
caturthyāṃ saumyamahaḥ // (28.1) Par.?
tad ahaḥ saṃsṛpāṃ prathamāṃ daśamyām uttamām // (29.1) Par.?
sā prathamā daśāhāni yasyopasadaḥ // (30.1) Par.?
trayodaśyāṃ saumyam ahas tad ahar diśām aveṣṭibhiḥ // (31.1) Par.?
vaiṣṇavād uttarāṇi pañca havīṃṣi // (32.1) Par.?
tatra brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutim āhutiṃ hutvābhighārayet // (33.1) Par.?
annakāmo yajeteti brāhmaṇavyākhyātam // (34.1) Par.?
sāyaṃ pūrvāḥ prayuja uttarāṇi havīṃṣi // (35.1) Par.?
dakṣiṇo rathavāhanavāho dakṣiṇā // (36.1) Par.?
ṣaḍ uttarāṇi prātaḥ // (37.1) Par.?
savyo rathavāhanavāho dakṣiṇā // (38.1) Par.?
paurṇamāsyām agnihotraṃ juhoti // (39.1) Par.?
saṃvatsaram agnihotraṃ hutvā keśavapanīyāya dīkṣate // (40.1) Par.?
pratīcīnastomo 'tirātraḥ ṣoḍaśikaḥ saṃsthā // (41.1) Par.?
anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati // (42.1) Par.?
tasmin saṃsthite paśubandhena yajate // (43.1) Par.?
mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī // (44.1) Par.?
savitre prasavitra iti satyadūtās trīṇi havīṃṣi // (45.1) Par.?
daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati // (46.1) Par.?
paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti / (47.1) Par.?
abhyaṣikṣi rājābhūm / (47.2) Par.?
asmy aham aha iti // (47.3) Par.?
vyuṣṭidvirātreṇa yajate // (48.1) Par.?
agniṣṭomaḥ prathamam ahar āyuratirātra uttaram // (49.1) Par.?
kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā // (50.1) Par.?
Duration=0.074305057525635 secs.