Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Nibandhasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 2.0 puruṣo vai nadas tasmāt puruṣo vadan sarvaḥ saṃnadatīva //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 8, 6.4 vadan vadati kaścana //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
Aitareyabrāhmaṇa
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 21, 6.0 tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantaḥ //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 12.0 upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 10, 8, 33.2 vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat //
AVŚ, 14, 1, 31.1 yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 3, 70.2 yathā yamasya sādana āsātai vidathā vadan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 1, 4, 14.8 tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti /
BĀU, 1, 4, 14.9 dharmaṃ vā vadantaṃ satyaṃ vadatīti /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
Chāndogyopaniṣad
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
Gautamadharmasūtra
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
Gopathabrāhmaṇa
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 18.0 saṃvidānau vā imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 102, 23.0 api parāṅ yan paścād vadataḥ śṛṇoti //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 254, 56.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 260, 23.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
Kauśikasūtra
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 4, 2, 20.0 vadata upasthāpayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 9.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 5, 8, 23.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadantaḥ //
KauṣB, 8, 2, 19.0 ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //
Kāṭhakasaṃhitā
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //
Pañcaviṃśabrāhmaṇa
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.8 ananujām anujāṃ mām akartta satyaṃ vadantyanviccha etat /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.4 devānāṃ brahmavādaṃ vadatāṃ yat /
Taittirīyasaṃhitā
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 6, 4, 3, 42.0 yady atirātro yajur vadan prapadyate yajñakratūnāṃ vyāvṛttyai //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.5 yadā rāghaṭī vadato grāmyamanirasākasaijanasya /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 2, 2, 20.5 na vadañ jātu nānṛtaṃ vadet /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 5.0 tad vācā vadacchiśya eva //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 12.0 vācaṃ vadantīṃ sarve prāṇā anuvadanti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
Ṛgveda
ṚV, 1, 161, 9.2 vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata //
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
ṚV, 5, 31, 12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti //
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 59, 4.2 joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 73, 8.1 varethe agnim ātapo vadate valgv atraye /
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 6.1 yatra brahmā pavamāna chandasyāṃ vācaṃ vadan /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 28, 12.2 nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ //
ṚV, 10, 36, 4.1 grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam /
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 94, 1.1 praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ /
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 146, 2.1 vṛṣāravāya vadate yad upāvati ciccikaḥ /
Arthaśāstra
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
Buddhacarita
BCar, 6, 42.2 svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ //
Carakasaṃhitā
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Mahābhārata
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 165.2 dvaipāyanasya vadato nāradasya ca dhīmataḥ //
MBh, 1, 7, 2.1 dharme prayatamānasya satyaṃ ca vadataḥ samam /
MBh, 1, 13, 4.3 sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara //
MBh, 1, 27, 4.3 śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija //
MBh, 1, 51, 21.3 punaḥ punar uvācedam āstīkaṃ vadatāṃ varam //
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na vā samam //
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 91, 2.3 yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam /
MBh, 1, 92, 18.10 yauvanaṃ cāpi samprāptaḥ kumāro vadatāṃ varaḥ /
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 97, 1.5 mātā satyavatī bhīṣmam uvāca vadatāṃ varam //
MBh, 1, 98, 8.1 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam /
MBh, 1, 111, 4.9 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ /
MBh, 1, 119, 43.99 vadanto bhīmasenastu yāto hyagrata eva saḥ /
MBh, 1, 124, 9.2 avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara //
MBh, 1, 126, 8.1 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ /
MBh, 1, 126, 10.1 asamāpte tatastasya vacane vadatāṃ vara /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 181, 31.4 tāṃstathā vadataḥ sarvān prasamīkṣya kṣitīśvarān /
MBh, 1, 187, 16.2 pratijajñe ca rājyāya drupado vadatāṃ varaḥ //
MBh, 1, 189, 46.6 śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ /
MBh, 1, 212, 1.32 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara /
MBh, 2, 5, 1.11 uttarottaravaktā ca vadato 'pi bṛhaspateḥ /
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 12, 9.1 sa mantriṇaḥ samānāyya bhrātṝṃśca vadatāṃ varaḥ /
MBh, 2, 12, 19.3 śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet //
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 37, 21.2 yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 46, 32.2 kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ /
MBh, 3, 49, 43.3 caritaṃ vadatāṃ śreṣṭha tanmamākhyātum arhasi //
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 94, 2.1 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ /
MBh, 3, 125, 10.1 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ /
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 133, 14.1 draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe /
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 153, 6.2 uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati //
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 180, 46.2 mārkaṇḍeyasya vadatas tāṃ kathām anvamodata //
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 181, 33.1 imām atropamāṃ cāpi nibodha vadatāṃ vara /
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 188, 4.1 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara /
MBh, 3, 200, 25.3 etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara //
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 265, 19.1 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara /
MBh, 3, 266, 50.1 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ /
MBh, 3, 292, 20.2 avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam //
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 4, 2, 20.33 kṣipraṃ cāṇuṃ ca citraṃ ca dhruvaṃ ca vadatāṃ varaḥ /
MBh, 4, 2, 25.1 prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan /
MBh, 4, 20, 28.1 vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam /
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 58, 16.1 vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām /
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 79, 8.2 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau /
MBh, 5, 111, 19.2 uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau //
MBh, 5, 149, 36.3 bravītu vadatāṃ śreṣṭho niśā samativartate //
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 156, 8.4 śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 7, 57, 7.1 kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara /
MBh, 7, 97, 53.1 tathaivaṃ vadatastasya bhāradvājasya māriṣa /
MBh, 7, 102, 86.1 adya tad viparītaṃ te vadato 'smāsu dṛśyate /
MBh, 7, 118, 29.2 yā prītir dharmarāje me bhīme ca vadatāṃ vare /
MBh, 7, 126, 12.2 dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ //
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 23, 3.1 śrutavān asi karṇasya bruvato vadatāṃ vara /
MBh, 8, 28, 62.2 avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām //
MBh, 9, 2, 28.1 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau /
MBh, 9, 2, 47.1 asakṛd vadatastasya duryodhanavadhena ca /
MBh, 9, 43, 2.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara /
MBh, 9, 64, 37.1 śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho /
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 11, 4, 1.2 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara /
MBh, 11, 6, 1.3 kathaṃ tasya ratistatra tuṣṭir vā vadatāṃ vara //
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 38, 17.2 uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 50, 13.2 kaccid avyākulā caiva buddhiste vadatāṃ vara //
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 58, 24.2 bhūyaste yatra saṃdehastad brūhi vadatāṃ vara //
MBh, 12, 59, 11.2 śrotuṃ tanme yathātattvaṃ prabrūhi vadatāṃ vara //
MBh, 12, 63, 17.1 pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara /
MBh, 12, 80, 1.3 kathaṃvidhāśca rājendra tad brūhi vadatāṃ vara //
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 124, 3.2 kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara //
MBh, 12, 124, 33.3 kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca //
MBh, 12, 140, 20.1 śāstraṃ prājñasya vadataḥ samūhe yātyadarśanam /
MBh, 12, 162, 5.3 vadato me nibodha tvaṃ nikhilena yudhiṣṭhira //
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 203, 1.3 tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara //
MBh, 12, 215, 25.1 yathā vedayate kaścid odanaṃ vāyaso vadan /
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 285, 1.3 etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara //
MBh, 12, 285, 15.1 yavakrītaśca nṛpate droṇaśca vadatāṃ varaḥ /
MBh, 12, 290, 10.2 sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara //
MBh, 12, 340, 10.1 tasmai rājan surendrāya nārado vadatāṃ varaḥ /
MBh, 13, 8, 6.1 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ /
MBh, 13, 10, 3.3 ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā //
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 36, 4.3 śāstrāṇi vadato viprān saṃmanyāmi yathāsukham //
MBh, 13, 54, 35.1 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara /
MBh, 13, 55, 10.1 pitāmahasya vadataḥ purā devasamāgame /
MBh, 13, 61, 50.2 yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara //
MBh, 13, 82, 23.2 tacca me śṛṇu kārtsnyena vadato balasūdana //
MBh, 13, 102, 21.1 atra yat prāptakālaṃ nastad brūhi vadatāṃ vara /
MBh, 13, 112, 112.1 etanmayā mahārāja brahmaṇo vadataḥ purā /
MBh, 13, 113, 1.3 dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara /
MBh, 13, 115, 1.3 punar eva mahātejāḥ papraccha vadatāṃ varam //
MBh, 13, 116, 36.2 mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe //
MBh, 13, 126, 23.2 praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ //
MBh, 13, 133, 24.2 lokapūjyo namaskartā praśrito madhuraṃ vadan //
MBh, 13, 144, 2.3 yathātattvena vadato guṇānme kurusattama //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 5, 1.2 kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ /
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 16, 8.2 pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ //
MBh, 14, 51, 37.2 provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ //
MBh, 14, 59, 1.3 narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ //
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
MBh, 14, 86, 6.2 āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam //
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 15, 27, 10.1 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa /
MBh, 15, 33, 17.1 ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ /
MBh, 15, 36, 15.2 provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ /
MBh, 15, 42, 3.2 provāca vadatāṃ śreṣṭhastaṃ nṛpaṃ janamejayam //
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
MBh, 15, 45, 2.2 āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ //
MBh, 15, 45, 24.1 tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ /
MBh, 18, 2, 31.2 śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ //
MBh, 18, 2, 36.2 tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa //
Manusmṛti
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 71.1 bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā /
ManuS, 8, 82.1 sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam /
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 97.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 103.1 tad vadan dharmato 'rtheṣu jānann apy anyathā naraḥ /
Rāmāyaṇa
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Ay, 18, 17.1 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
Rām, Ay, 25, 3.2 vane doṣā hi bahavo vadatas tān nibodha me //
Rām, Ay, 32, 11.1 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam /
Rām, Ay, 34, 35.2 mānavendrasya bhāryāṇām evaṃ vadati rāghave //
Rām, Ay, 35, 23.3 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam //
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 92, 12.2 puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ //
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 111, 13.1 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ /
Rām, Ār, 8, 10.2 kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama //
Rām, Ār, 10, 54.1 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan /
Rām, Ār, 10, 56.2 vātāpe niṣkramasveti svareṇa mahatā vadan //
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ki, 58, 1.2 niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 23, 1.1 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu /
Rām, Su, 32, 39.2 viśaṅkā tyajyatām eṣā śraddhatsva vadato mama //
Rām, Su, 33, 7.2 lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 62, 22.1 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata /
Rām, Yu, 11, 42.1 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 89, 29.1 ityevaṃ vadatastasya rāghavasya mahātmanaḥ /
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 97, 25.2 vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham //
Rām, Yu, 98, 17.1 evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ /
Rām, Yu, 107, 14.1 kaikeyyā yāni coktāni vākyāni vadatāṃ vara /
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Utt, 53, 2.1 tathā vadati kākutsthe bhārgavo vākyam abravīt /
Rām, Utt, 59, 18.2 vadantam evaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ //
Rām, Utt, 73, 8.1 tathā vadati kākutsthe vākyam adbhutadarśanam /
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 93, 10.1 pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ /
Saundarānanda
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
Agnipurāṇa
AgniPur, 16, 2.1 rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /
Amaruśataka
AmaruŚ, 1, 63.1 na jāne saṃmukhāyāte priyāṇi vadati priye /
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 26.2 kodravebhyo viṣasyeva vadanty āmasya sambhavam //
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Utt., 4, 38.2 niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham /
BKŚS, 15, 7.1 ityādi vadatas tasya pakṣam utkarṣayann iva /
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 21, 100.1 āsyatām atra mitreti vadantyā śūnyayā tayā /
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
Daśakumāracarita
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
Divyāvadāna
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Harivaṃśa
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
HV, 9, 91.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ //
HV, 22, 26.2 uvāca vadatāṃ śreṣṭho yayātir garhayan sutam //
HV, 26, 2.1 svāhiputro 'bhavad rājā ruṣadgur vadatāṃ varaḥ /
Kāmasūtra
KāSū, 6, 3, 9.3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 219.2 sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām //
Kāvyālaṃkāra
KāvyAl, 3, 42.1 upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
Laṅkāvatārasūtra
LAS, 1, 28.1 rāvaṇo yakṣavargāśca sampūjya vadatāṃ varam /
LAS, 2, 9.3 aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam //
LAS, 2, 37.2 prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara //
Liṅgapurāṇa
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 64, 1.3 vāsiṣṭho vadatāṃ śreṣṭha sūta vaktumihārhasi //
LiPur, 1, 64, 10.2 vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā //
LiPur, 1, 64, 119.2 tataś ca prāha bhagavānvasiṣṭho vadatāṃ varaḥ //
LiPur, 2, 20, 18.3 kālavelādhikārādyam avadad vadatāṃ varaḥ //
Matsyapurāṇa
MPur, 13, 58.2 evaṃ vadantī sā tatra dadāhātmānam ātmanā //
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 68, 34.2 evamādīni vākyāni vadantaṃ pūjayedgurum //
MPur, 70, 27.3 tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ //
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 114, 2.2 uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara //
MPur, 140, 19.1 sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 175, 54.2 tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara //
Nāradasmṛti
NāSmṛ, 2, 1, 188.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
Suśrutasaṃhitā
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
Tantrākhyāyikā
TAkhy, 1, 481.1 evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 35.2 trāhi kṛṣṇety ananteti vadannabhyavapadyata //
ViPur, 2, 13, 56.1 bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 20, 51.2 itthaṃ purastrīlokasya vadataścālayanbhuvam /
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
Viṣṇusmṛti
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 209.1 aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa /
YāSmṛ, 2, 262.1 mithyā vadan parīmāṇaṃ śulkasthānād apāsaran /
YāSmṛ, 3, 285.2 mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.2 sūta sūta mahābhāga vada no vadatāṃ vara /
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 4, 2, 27.1 tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai /
BhāgPur, 4, 2, 33.2 tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ /
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 11, 9, 24.2 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho //
BhāgPur, 11, 11, 15.2 vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅ muniḥ //
Bhāratamañjarī
BhāMañj, 1, 790.2 vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam //
BhāMañj, 1, 1096.2 kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ //
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 5, 240.1 ityāmbikeye vadati prauḍhāmarṣaḥ suyodhanaḥ /
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 87.1 śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi /
BhāMañj, 13, 889.1 tasyaitadvadataḥ kāyāllalanāṃ lalitākṛtim /
Garuḍapurāṇa
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
Gītagovinda
GītGov, 8, 1.2 anunayavacanam vadantam agre praṇatam api priyam āha sābhyasūyam //
Hitopadeśa
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Kathāsaritsāgara
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 3, 3, 159.1 evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
KSS, 3, 4, 211.1 prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
KSS, 3, 4, 353.1 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
KSS, 3, 6, 36.1 evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 4, 3, 29.1 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
KSS, 5, 1, 9.1 iti tasmin vadatyeva mantriṇi vyomamadhyataḥ /
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 2, 99.1 ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān /
KSS, 5, 2, 226.1 evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām /
KSS, 5, 2, 257.1 evaṃ vijayadattasya vadataḥ parirabhya saḥ /
KSS, 5, 3, 12.1 iti satyavrate tasmin vadatyevāmbuvegataḥ /
KSS, 5, 3, 251.1 ityevaṃ vadatastasya devadattasya tatkṣaṇam /
KSS, 5, 3, 258.1 ityevaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Kālikāpurāṇa
KālPur, 52, 1.2 evaṃ vadati bhūteśe tadā vetālabhairavau /
Narmamālā
KṣNarm, 2, 66.2 vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam //
KṣNarm, 2, 140.1 paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
Skandapurāṇa
SkPur, 7, 5.1 tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ /
SkPur, 16, 8.2 tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Tantrāloka
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
Ānandakanda
ĀK, 1, 12, 116.2 evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ //
Āryāsaptaśatī
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
Śukasaptati
Śusa, 7, 10.1 sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan /
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Śusa, 17, 4.4 tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati /
Haribhaktivilāsa
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 66.1 evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 44.2 taccaturdaśasāhasraṃ saṃkhyayā vadatāṃ vara //
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 48, 12.1 vadato dānavendrasya na cukopa sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 155, 83.2 gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha //
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 2.2 parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva /
Sātvatatantra
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /