Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 20.1 tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 1, 10.1 stanamabhimantrayate /
BaudhGS, 2, 4, 11.1 kṣuramabhimantrayate /
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 25.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 1, 10, 9.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 1.1 parihitam abhimantrayate /
BhārGS, 1, 13, 4.1 parihitām abhimantrayate /
BhārGS, 1, 16, 2.1 athainau brahmābhimantrayate /
BhārGS, 1, 24, 6.1 athainam abhimantrayate /
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 19, 1.2 tasya kṣuram abhimantrayate /
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 19, 3.1 kṣuram abhinidhīyamānam abhimantrayate /
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
BhārGS, 2, 25, 7.1 atha yadi gām utsṛjet tām abhimantrayate /
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 2, 26, 4.1 yena saṃvadate tam abhimantrayate /
BhārGS, 2, 28, 6.1 athainam abhimantrayate /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 4, 20.0 devaṃgamam asīty āsannam abhimantrayate //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 18, 5.1 svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.1 athāsya mātaram abhimantrayate /
Gopathabrāhmaṇa
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 15, 3.6 iti kruddham abhimantrayate //
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 4, 2.1 ādhāyābhimantrayate /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
Jaiminīyabrāhmaṇa
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 362, 15.0 sa trir abhimantrayate //
Jaiminīyaśrautasūtra
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 5, 5, 20.0 śiraḥkarṇam abhimantrayate //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 7.0 prāṅ tiṣṭhann abhimantrayate vā //
KātyŚS, 6, 1, 16.0 dyāṃ mā lekhīr iti patantam abhimantrayate //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 20, 6, 17.0 ut sakthyā ity aśvaṃ yajamāno 'bhimantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
Kāṭhakasaṃhitā
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
Mānavagṛhyasūtra
MānGS, 1, 13, 4.3 iti cakre 'bhimantrayate //
MānGS, 1, 21, 2.4 ity uṣṇā apo 'bhimantrayate //
MānGS, 2, 7, 8.3 iti talpamabhimantrayate //
MānGS, 2, 11, 12.5 iti madhyamāṃ sthūṇām abhimantrayate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.1 ninayannabhimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 3, 9, 7.0 nabhyastham abhimantrayate mayobhūr ity anuvākaśeṣeṇa //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 8.0 nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
PārGS, 3, 15, 10.0 uttariṣyannabhimantrayate sutrāmāṇamiti //
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
VaikhŚS, 10, 13, 1.0 nānā prāṇa iti yajamānam abhimantrayate //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
Vaitānasūtra
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
Vārāhagṛhyasūtra
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 15, 1.3 iti cakram abhimantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 2, 1, 3, 30.1 akrandad agnir iti sarjad abhimantrayate //
VārŚS, 3, 1, 2, 1.3 cakram abhimantrayate //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
Āpastambagṛhyasūtra
ĀpGS, 5, 23.1 ārohatīm uttarābhir abhimantrayate //
ĀpGS, 15, 13.0 kumārīmuttareṇa yajuṣābhimantrayate //
ĀpGS, 17, 5.1 yathākhātam itarā anvavadhāya vaṃśam ādhīyamānam uttareṇa yajuṣābhimantrayate //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 7, 1, 19.0 atikramya yūpyān yaṃ joṣayate tam abhimantrayate //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.1 athābhimantrayate /
ŚBM, 4, 5, 2, 4.1 taṃ nirūhyamāṇam abhimantrayate /
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 2.1 so 'śvamabhimantrayate /
ŚBM, 6, 3, 2, 5.1 tribhirabhimantrayate /
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 7.1 athāśvamabhimantrayate /
ŚBM, 6, 3, 3, 14.1 athainam utkrāntamabhimantrayate /
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 2.1 so 'śvamabhimantrayate /
ŚBM, 6, 4, 4, 5.1 tribhirabhimantrayate /
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 7, 3, 7.1 athainam abhimantrayate /
ŚBM, 13, 8, 2, 5.4 yuṅkteti saṃpreṣyābhimantrayate /