Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti // (1.1) Par.?
etad eva maṇikuṇḍalabandhane vidyāt // (2.1) Par.?
atha srajaṃ pratimuñcate / (3.1) Par.?
śubhike śira āroha śobhayantī mukhaṃ mama / (3.2) Par.?
mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru / (3.3) Par.?
yām āharaj jamadagniḥ śraddhāyai kāmāyānyai / (3.4) Par.?
imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti // (3.5) Par.?
athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti // (4.1) Par.?
ādarśam avekṣate / (5.1) Par.?
yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ / (5.2) Par.?
idaṃ tat punar ādade bhagena saha varcaseti // (5.3) Par.?
vāgyata āsta ā nakṣatrāṇām udayāt // (6.1) Par.?
uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām // (7.1) Par.?
upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti // (8.1) Par.?
daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti // (9.1) Par.?
chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti // (10.1) Par.?
upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti // (11.1) Par.?
candramasam udīkṣate mā radhāma dviṣate soma rājann iti // (12.1) Par.?
yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam // (13.1) Par.?
athaitad aparam / (14.1) Par.?
tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti // (14.2) Par.?
saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ // (15.1) Par.?
Duration=0.038688898086548 secs.