Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
Atharvaveda (Paippalāda)
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 2, 7, 17.1 bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 7, 3.0 tā bhītā abruvan //
GB, 1, 1, 23, 3.0 te devā bhītā āsan //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 4.2 tasya bhītasya svo mahimāpacakrāma /
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
Ṛgveda
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 5, 78, 6.1 bhītāya nādhamānāya ṛṣaye saptavadhraye /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
Arthaśāstra
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
Avadānaśataka
AvŚat, 8, 3.5 sa bhīta ekaratham abhiruhya bhagavatsakāśam upasaṃkrāntaḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Buddhacarita
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 9, 31.2 jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi //
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 12, 16.1 dīnabhītadrutatrastamalināmasatīṃ striyam /
Mahābhārata
MBh, 1, 5, 26.4 bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ /
MBh, 1, 11, 17.1 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api /
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 25, 28.1 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 48, 15.2 agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram //
MBh, 1, 55, 21.16 hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt /
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 67, 23.8 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 77, 24.3 kāvyasya devayānyāśca bhīto dharmabhayād api /
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 96, 53.115 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 152, 2.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 152, 19.14 tasmin hate te puruṣā bhītāḥ samanubodhanāḥ /
MBh, 1, 182, 3.1 sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ /
MBh, 1, 220, 21.4 putrān paridadad bhīto lokapālaṃ mahaujasam //
MBh, 2, 28, 31.1 pramukhe sarvasainyasya bhītodvignasya bhārata /
MBh, 2, 34, 17.1 yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ /
MBh, 2, 40, 19.1 tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ /
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 2, 61, 62.1 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 19, 31.2 apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 7.2 bhītāham asmi durdharṣa darśayātmānam īśvara //
MBh, 3, 60, 13.2 muhur ālīyate bhītā muhuḥ krośati roditi //
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 74, 24.2 prāñjalir vepamānā ca bhītā vacanam abravīt //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 100, 23.2 asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana //
MBh, 3, 101, 17.1 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ /
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 137, 17.2 agnihotraṃ pitur bhītaḥ sahasā samupādravat //
MBh, 3, 143, 12.2 pāṇibhiḥ parimārganto bhītā vāyor nililyire //
MBh, 3, 154, 37.2 bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ //
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 169, 12.1 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt /
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 190, 31.2 te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan //
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 207, 12.1 sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 214, 28.2 bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ //
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 230, 24.2 prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ //
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 241, 6.2 sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt /
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 5.1 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam /
MBh, 3, 291, 7.1 taṃ devam abravīd bhītā bandhūnāṃ rājasattama /
MBh, 4, 19, 20.2 āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī //
MBh, 4, 19, 24.3 sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī //
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 43, 1.2 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye /
MBh, 4, 64, 20.1 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 67, 7.1 abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 5, 34, 41.1 akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt /
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 57, 25.2 bhīto bhīmasya saṃsparśāt smartāsi vacanasya me //
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 32.1 katham asmadvidho brūyād bhīto 'smītyayaśaskaram /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 177, 14.1 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām /
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 15, 23.2 kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 41, 23.2 nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ //
MBh, 6, 41, 24.2 yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge //
MBh, 6, 51, 41.2 śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana //
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 60, 47.1 tāṃstu bhītān samālakṣya bhīmasenaṃ ca mūrchitam /
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 67, 11.2 sarvasainyāni bhītāni vyavalīyanta bhārata //
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 114, 75.1 vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt /
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 17, 23.2 vyadravanta bhayād bhītā yena dauryodhanaṃ balam //
MBh, 7, 30, 4.2 akurvann āryakarmāṇi bhairave satyabhītavat //
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 68, 3.2 te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva //
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 88, 8.1 te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā /
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 4.2 ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 105, 13.2 sa no rakṣyatamastāta kruddhād bhīto dhanaṃjayāt //
MBh, 7, 118, 8.1 na pramattāya bhītāya virathāya prayācate /
MBh, 7, 148, 16.2 karṇam evābhyamanyanta tato bhītā dravanti te //
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 45.1 tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 160, 8.1 sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ /
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 35, 18.1 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ /
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 40, 53.2 sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam //
MBh, 8, 40, 72.2 akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ //
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 46, 16.1 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya /
MBh, 8, 46, 20.1 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya /
MBh, 8, 48, 13.3 sa keśavenohyamānaḥ kathaṃ nu karṇād bhīto vyapayāto 'si pārtha //
MBh, 8, 51, 89.2 hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 98.2 na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 56, 30.2 prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam //
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 41, 19.2 ubhayoḥ śāpayor bhītā katham etad bhaviṣyati //
MBh, 9, 41, 21.1 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ /
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 9, 46, 16.2 bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān /
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 6, 21.2 vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca //
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 11, 14, 1.2 tacchrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat /
MBh, 11, 15, 5.1 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā /
MBh, 12, 1, 29.2 bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ //
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 3, 26.1 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan /
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 55, 11.3 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 12.2 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 81, 19.1 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 136, 93.1 tato bhavatyatikrānte traste bhīte ca lomaśa /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 197.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 200.1 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca /
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 203.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 138, 33.1 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam /
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 159, 15.2 āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ //
MBh, 12, 237, 13.1 aher iva gaṇād bhītaḥ sauhityānnarakād iva /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 250, 6.2 tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā //
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 12, 306, 76.2 janmamṛtyubhayād bhītā yogāḥ sāṃkhyāśca kāśyapa /
MBh, 13, 18, 18.2 prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
Manusmṛti
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
Rāmāyaṇa
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 9, 22.2 gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ //
Rām, Bā, 54, 22.2 dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ //
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Rām, Ār, 9, 5.2 na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ //
Rām, Ār, 20, 10.1 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara /
Rām, Ār, 37, 16.1 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa /
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 11, 14.1 taṃ bhītam iti vijñāya samudram asurottamaḥ /
Rām, Ki, 11, 43.1 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim /
Rām, Ki, 30, 41.2 yasya bhītāḥ pravepante nādān muñcanti vānarāḥ //
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Yu, 16, 14.2 kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ //
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 52, 13.2 rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi //
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 62, 21.1 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati /
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 78, 40.1 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 6, 31.1 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau /
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Saundarānanda
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
Agnipurāṇa
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
Amaruśataka
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.1 svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate /
AHS, Sū., 23, 23.1 nāñjayed bhītavamitaviriktāśitavegite /
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
AHS, Utt., 40, 74.2 rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam //
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 2, 54.2 śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam //
BoCA, 2, 55.1 itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet /
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 5, 46.2 smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet //
BoCA, 5, 53.1 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 5, 112.2 abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam //
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 13, 47.2 mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat //
BKŚS, 14, 22.1 tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ /
BKŚS, 17, 149.1 tāṃ ca pravartayan bhītāṃ trapājanitamūkatām /
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 19, 13.1 sā mām avocad bhīteva śītalībhavata kṣaṇam /
BKŚS, 22, 164.2 hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt //
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
Daśakumāracarita
DKCar, 1, 1, 56.4 bhītāham udagragrāvṇi skhalantī paryapatam /
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 6, 222.1 bhītaṃ ca balabhadram abhijagāda ratnavatī na bhetavyam //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
Divyāvadāna
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 12, 382.1 pūraṇo 'pi bhīto niṣpalāyitumārabdhaḥ //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 318.1 te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ //
Harivaṃśa
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
Kirātārjunīya
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 11, 56.1 apavādād abhītasya samasya guṇadoṣayoḥ /
Kir, 15, 31.2 bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram //
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
Kāmasūtra
KāSū, 5, 2, 12.1 śaṅkitāṃ rakṣitāṃ bhītāṃ saśvaśrūkāṃ ca yoṣitam //
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
Kātyāyanasmṛti
KātySmṛ, 1, 271.1 mattenopādhibhītena tathonmattena pīḍitaiḥ /
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
Kāvyālaṃkāra
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 211.2 bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ //
KūPur, 1, 11, 212.2 bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya //
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 23, 21.2 pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam //
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 25, 18.2 babhūvurvihvalā bhītā govindavirahe janāḥ //
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 1, 31, 5.1 tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
KūPur, 2, 17, 10.3 bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 39, 25.2 nivartitā purā tatra vyāsabhītā mahānadī /
Laṅkāvatārasūtra
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
Liṅgapurāṇa
LiPur, 1, 43, 16.1 mṛtyor bhīto'ham acirācchirasā cābhivandya tam /
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 140.1 udeti sūryo bhītaś ca pavate vāta eva ca /
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 89, 20.1 jarāmaraṇagarbhebhyo bhītasya narakādiṣu /
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
Matsyapurāṇa
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 91.2 prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā //
MPur, 47, 96.2 prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam //
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 61, 22.1 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau /
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 132, 3.2 bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham //
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 21.1 yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām /
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 146, 6.2 bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha //
MPur, 147, 12.2 vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam //
MPur, 150, 132.2 tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā //
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 211.2 provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum //
Nāradasmṛti
NāSmṛ, 2, 1, 117.2 tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 291.1 jarāmaraṇagarbhebhyo bhītasya narakādapi /
Suśrutasaṃhitā
Su, Sū., 14, 28.2 nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate //
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 8, 13.1 mūrchitasyātibhītasya śrāntasya tṛṣitasya ca /
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Tantrākhyāyikā
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
Viṣṇupurāṇa
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 3, 12, 37.2 bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 5, 3, 9.2 vijñāpayāmāsa tadā kaṃsādbhīto dvijottama //
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 7, 10.1 strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 20, 24.2 anvīyamānas tarasā kruddho bhītaḥ parāpatat //
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 3, 31, 11.1 nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ /
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 18, 1.3 punarāhāvanirbhītā saṃstabhyātmānamātmanā //
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
Bhāratamañjarī
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 87.2 khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 192.1 tasmin avasare bhītaḥ kampamānaḥ kṛtāñjaliḥ /
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 425.2 bhītāḥ prasādayāmāsuḥ so 'tha tānavadacchanaiḥ //
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 798.1 tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī /
BhāMañj, 1, 854.2 bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ //
BhāMañj, 1, 903.2 bhītā kumbhīnasī nāma kampānmukharamekhalā //
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 545.2 bata bhītaparitrātā paribhrāmyasi bhūtale //
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
BhāMañj, 7, 244.2 bhīto duryodhanāyaitya saindhavastannyavedayat //
BhāMañj, 7, 370.1 bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ /
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 13, 448.1 so 'pi mattagajādbhītaḥ kālena madamantharāt /
BhāMañj, 13, 449.1 so 'pi pañcānanādbhītaḥ karālāttālakesarāt /
BhāMañj, 13, 534.1 tau dṛṣṭvā balinau bhītaḥ samprāpte prāṇasaṃśaye /
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //
BhāMañj, 13, 1453.2 śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ //
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 19, 18.2 bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca //
Garuḍapurāṇa
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
Hitopadeśa
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 1, 7, 80.1 tacchrutvā śāpabhītena tenādāya suśarmaṇā /
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 2, 4, 117.1 atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 4, 179.1 śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
KSS, 2, 5, 110.1 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 4, 2, 194.1 varaprabhāvabhītāṃś ca mugdhān ārājjagāda tān /
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
KSS, 6, 1, 174.1 tato 'haṃ bhītayā nāryā vīkṣyamāṇastayā nadan /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.1 ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
Rasamañjarī
RMañj, 8, 3.1 śrānte prarudite bhīte pītamadye navajvare /
Rasaratnasamuccaya
RRS, 3, 42.2 granthavistārabhītena somadevena bhūbhujā //
Rasendracintāmaṇi
RCint, 7, 59.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
Rasendracūḍāmaṇi
RCūM, 11, 31.2 granthavistarabhītena somadevamahībhujā //
Skandapurāṇa
SkPur, 12, 11.2 bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
SkPur, 20, 48.3 visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
Ānandakanda
ĀK, 1, 14, 8.1 saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
Āryāsaptaśatī
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 372.2 rakṣyante hariṇākṣyāḥ prāṇā gṛhabhaṅgabhītābhiḥ //
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 85.1 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
Haribhaktivilāsa
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
Kokilasaṃdeśa
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 255.3 vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 31.2 anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi //
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 15.1 tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 15.1 tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 60, 33.2 te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 122, 22.2 vepamānaḥ sa bhītaśca praskhalaṃśca pade pade //
SkPur (Rkh), Revākhaṇḍa, 131, 29.2 kadrūśāpabhayādbhītā devadeva maheśvara /
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 181, 44.3 bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi //
SkPur (Rkh), Revākhaṇḍa, 181, 47.2 bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 184, 5.2 praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
Yogaratnākara
YRā, Dh., 309.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /