Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ / (1.2) Par.?
sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi // (1.3) Par.?
ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam / (2.1) Par.?
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // (2.2) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ / (3.1) Par.?
yasyānnenodarasthena mṛtastadyonimāpnuyāt // (3.2) Par.?
rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ / (4.1) Par.?
gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet // (4.2) Par.?
cakropajīvirajakataskaradhvajināṃ tathā / (5.1) Par.?
gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet // (5.2) Par.?
kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca / (6.1) Par.?
paunarbhavachattrikayor abhiśastasya caiva hi // (6.2) Par.?
suvarṇakāraśailūṣavyādhabaddhāturasya ca / (7.1) Par.?
cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca // (7.2) Par.?
stenanāstikayorannaṃ devatānindakasya ca / (8.1) Par.?
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ // (8.2) Par.?
bhāryājitasya caivānnaṃ yasya copapatirgṛhe / (9.1) Par.?
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ // (9.2) Par.?
apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi / (10.1) Par.?
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi / (10.2) Par.?
bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam // (10.3) Par.?
brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca / (11.1) Par.?
vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca // (11.2) Par.?
aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca / (12.1) Par.?
kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā // (12.2) Par.?
śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca / (13.1) Par.?
viddhaprajananasyānnaṃ parivittyannameva ca // (13.2) Par.?
punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ / (14.1) Par.?
avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam / (14.2) Par.?
gurorapi na bhoktavyamannaṃ saṃskāravarjitam // (14.3) Par.?
duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam / (15.1) Par.?
yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam // (15.2) Par.?
ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ / (16.1) Par.?
ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // (16.2) Par.?
kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca / (17.1) Par.?
ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ // (17.2) Par.?
pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ / (18.1) Par.?
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ // (18.2) Par.?
vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā / (19.1) Par.?
palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet // (19.2) Par.?
chattrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca / (20.1) Par.?
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet // (20.2) Par.?
gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca / (21.1) Par.?
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ // (21.2) Par.?
vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca / (22.1) Par.?
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca // (22.2) Par.?
yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān / (23.1) Par.?
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet // (23.2) Par.?
piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca / (24.1) Par.?
rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet // (24.2) Par.?
nāśnīyāt payasā takraṃ na bījānyupajīvayet / (25.1) Par.?
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet // (25.2) Par.?
keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ / (26.1) Par.?
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā // (26.2) Par.?
udakyayā ca patitair gavā cāghrātameva ca / (27.1) Par.?
anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ // (27.2) Par.?
kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam / (28.1) Par.?
manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // (28.2) Par.?
na rajasvalayā dattaṃ na puṃścalyā saroṣayā / (29.1) Par.?
malavadvāsasā vāpi paravāso 'tha varjayet // (29.2) Par.?
vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā / (30.1) Par.?
āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt // (30.2) Par.?
balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā / (31.1) Par.?
kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam // (31.2) Par.?
vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca / (32.1) Par.?
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi / (32.2) Par.?
kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca // (32.3) Par.?
siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca / (33.1) Par.?
śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet // (33.2) Par.?
na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān / (34.1) Par.?
jalecarān sthalacarān prāṇinaśceti dhāraṇā // (34.2) Par.?
godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ / (35.1) Par.?
bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ // (35.2) Par.?
matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca / (36.1) Par.?
nivedya devatābhyastu brāhmaṇebhyastu nānyathā // (36.2) Par.?
mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam / (37.1) Par.?
vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ // (37.2) Par.?
śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau / (38.1) Par.?
matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ // (38.2) Par.?
prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā / (39.1) Par.?
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye // (39.2) Par.?
bhakṣayennaiva māṃsāni śeṣabhojī na lipyate / (40.1) Par.?
auṣadhārthamaśaktau vā niyogād yajñakāraṇāt // (40.2) Par.?
āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet / (41.1) Par.?
yāvanti paśuromāṇi tāvato narakān vrajet // (41.2) Par.?
adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca / (42.1) Par.?
dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ // (42.2) Par.?
tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet / (43.1) Par.?
pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ // (43.2) Par.?
bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ / (44.1) Par.?
nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ // (44.2) Par.?
tasmāt pariharennityamabhakṣyāṇi prayatnataḥ / (45.1) Par.?
apeyāni ca vipro vai tathā ced yāti rauravam // (45.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ // (46.1) Par.?
Duration=0.24180793762207 secs.