Occurrences

Ṛgveda
Ṛgvidhāna
Lalitavistara
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 1, 131, 7.2 jahi yo no aghāyati śṛṇuṣva suśravastamaḥ /
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
Lalitavistara
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
Mahābhārata
MBh, 1, 5, 6.3 śṛṇuṣvāvahito brahman purāṇe yacchrutaṃ mayā /
MBh, 1, 34, 1.7 tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ //
MBh, 1, 45, 6.4 āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat //
MBh, 1, 68, 9.61 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini /
MBh, 1, 68, 9.69 śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha /
MBh, 1, 73, 30.2 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama /
MBh, 1, 99, 5.3 yan me bālye purā vṛttaṃ kumāryāstacchṛṇuṣva me /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 151, 25.86 yannimittam ihāyānti tacchṛṇuṣva narādhipa /
MBh, 1, 160, 5.2 tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama //
MBh, 2, 46, 32.1 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa /
MBh, 3, 3, 16.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 3, 3, 17.2 nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate //
MBh, 3, 126, 4.2 śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ /
MBh, 3, 192, 7.2 dhundhumāratvam agamat tacchṛṇuṣva mahīpate //
MBh, 3, 201, 1.3 pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa //
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 5, 91, 3.2 śṛṇuṣvāgamane hetuṃ vidurāvahito bhava //
MBh, 5, 156, 8.4 śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva //
MBh, 6, 61, 34.2 taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho //
MBh, 6, 61, 36.2 purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham //
MBh, 7, 26, 1.3 tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe //
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 100, 26.3 ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam //
MBh, 7, 121, 16.3 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati //
MBh, 8, 27, 60.2 kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me //
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 9, 42, 28.2 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara /
MBh, 9, 52, 17.2 kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha //
MBh, 10, 2, 1.3 mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja //
MBh, 12, 47, 2.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 12, 69, 3.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam /
MBh, 12, 99, 44.2 hatasya kartum icchanti tasya lokāñ śṛṇuṣva me //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 152, 2.2 pāpasya yad adhiṣṭhānaṃ tacchṛṇuṣva narādhipa /
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 190, 2.2 śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho /
MBh, 12, 191, 2.3 dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha //
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 12, 203, 9.3 tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 253, 47.3 bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama //
MBh, 12, 260, 4.2 śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam //
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 285, 22.2 dharmān sādhāraṇāṃstāta vistareṇa śṛṇuṣva me //
MBh, 12, 294, 6.3 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me //
MBh, 12, 302, 5.2 sattvasya rajasaścaiva tamasaśca śṛṇuṣva me //
MBh, 12, 305, 1.2 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa /
MBh, 12, 306, 1.3 paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa //
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 328, 10.2 niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha /
MBh, 12, 329, 2.3 ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama //
MBh, 12, 335, 11.3 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama //
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 17, 5.2 vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama //
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
MBh, 13, 24, 24.2 dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ //
MBh, 13, 65, 5.2 śṛṇuṣva mama kaunteya tiladānasya yat phalam /
MBh, 13, 65, 53.2 tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata //
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 144, 2.2 śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha /
MBh, 14, 16, 15.2 divyena vidhinā pārtha tacchṛṇuṣvāvicārayan //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 17, 39.2 yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija //
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
Rāmāyaṇa
Rām, Ār, 37, 1.2 idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram //
Rām, Yu, 72, 7.1 bhūyastu mama vijñāpyaṃ tacchṛṇuṣva mahāyaśaḥ /
Rām, Utt, 59, 4.2 ikṣvākuvaṃśaprabhave yad vṛttaṃ tacchṛṇuṣva me //
Rām, Utt, 85, 21.2 karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ //
Harivaṃśa
HV, 12, 2.2 bhīṣma vakṣyāmi tattvena śṛṇuṣva prayato 'nagha //
Kūrmapurāṇa
KūPur, 1, 11, 258.2 śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
KūPur, 2, 38, 6.2 idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham //
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
Liṅgapurāṇa
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 16, 27.2 purastāttava deveśa tacchṛṇuṣva mahāmate //
LiPur, 1, 62, 17.2 rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi //
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 2, 1, 82.1 tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa //
LiPur, 2, 3, 58.1 tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
LiPur, 2, 23, 13.1 uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me /
LiPur, 2, 27, 69.2 saubhadraḥ kathito vyūho bhadraṃ vyūhaṃ śṛṇuṣva me //
LiPur, 2, 27, 73.2 bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 93.2 kathito gomukhīvyūho bhadrakarṇīṃ śṛṇuṣva me //
LiPur, 2, 27, 109.1 kathito mahimāvyūhaḥ prāptivyūhaṃ śṛṇuṣva me /
Matsyapurāṇa
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 95, 5.2 śṛṇuṣvāvahito brahmanvakṣye māheśvaraṃ vratam /
MPur, 164, 16.1 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 29.2 pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me //
Sūryasiddhānta
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
Viṣṇupurāṇa
ViPur, 1, 5, 3.2 maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 35.1 jyotiṣmataḥ kuśadvīpe sapta putrāñchṛṇuṣva tān //
ViPur, 2, 4, 54.1 te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ /
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 2, 8, 1.3 tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
ViPur, 2, 12, 29.2 saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama //
ViPur, 3, 2, 14.2 tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 42.2 śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān //
ViPur, 3, 3, 4.3 na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam //
ViPur, 3, 7, 8.3 pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yattacchṛṇuṣva me //
ViPur, 3, 10, 3.3 tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
ViPur, 3, 11, 30.2 dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me //
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 13, 33.2 triḥprakārāḥ kriyā hyetāstāsāṃ bhedaṃ śṛṇuṣva me //
ViPur, 3, 14, 3.2 tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me //
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 5, 10, 27.2 vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me //
ViPur, 5, 12, 6.2 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ /
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 5, 43.2 śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
Garuḍapurāṇa
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 32, 3.1 tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 34, 2.3 tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati //
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 139, 1.2 sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 78.1 vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me //
Kālikāpurāṇa
KālPur, 52, 8.4 saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama //
Mātṛkābhedatantra
MBhT, 2, 9.1 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ /
MBhT, 3, 3.2 bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade //
MBhT, 6, 58.1 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite //
MBhT, 11, 38.2 yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane /
Rasārṇava
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
Ratnadīpikā
Ratnadīpikā, 1, 6.2 uparatnāni catvāri kathayāmi śṛṇuṣva tat //
Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.1 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
Ānandakanda
ĀK, 1, 15, 480.1 guṇā mayā ca kathyante tān śṛṇuṣva maheśvari /
Gheraṇḍasaṃhitā
GherS, 3, 68.1 kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 6, 15.1 kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śṛṇuṣva me /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
Rasārṇavakalpa
RAK, 1, 303.1 vidhānaṃ tasya vakṣyāmi kathyamānaṃ śṛṇuṣva tat /
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 38.1 saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 45.2 nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 21, 4.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 28, 122.2 śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 29, 6.3 śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 8.1 tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 42, 33.1 krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 44, 1.2 tīrthānāṃ paramaṃ tīrthaṃ tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 45, 36.1 śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 29.3 daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 31.1 upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam /
SkPur (Rkh), Revākhaṇḍa, 56, 3.2 śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 57, 17.2 tiṣṭha tiṣṭha mahāsattva śṛṇuṣva vacanaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 60, 5.2 ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 60, 66.2 tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 62, 14.2 tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 72, 53.1 phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 73, 17.3 tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 85, 64.2 somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim /
SkPur (Rkh), Revākhaṇḍa, 104, 5.2 dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 109, 17.2 kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 121, 4.2 yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 126, 9.2 sakāśāddevadevasya tacchṛṇuṣva samādhinā //
SkPur (Rkh), Revākhaṇḍa, 127, 2.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 85.2 tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 59.1 tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 150, 17.2 sāttvikīṃ rājasīṃ rājaṃstāmasīṃ tāṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 153, 13.2 śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 40.1 yatphalaṃ labhate tena tacchṛṇuṣva mayoditam /
SkPur (Rkh), Revākhaṇḍa, 155, 63.1 pṛṣṭāvāgamane hetuṃ tamabrūva śṛṇuṣva tat /
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 37.1 tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 10.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 73.2 sānukūlā bhavedyena tac chṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 161, 9.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 174, 6.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 177, 4.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 181, 5.3 tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 182, 53.2 yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 188, 10.2 śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 190, 5.2 yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 207, 2.2 tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate //
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 218, 32.2 pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 220, 19.2 tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam //
SkPur (Rkh), Revākhaṇḍa, 220, 44.2 tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 227, 15.3 śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 227, 42.1 tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam /
Sātvatatantra
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
SātT, 4, 13.2 tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija //
Uḍḍāmareśvaratantra
UḍḍT, 2, 8.2 vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ /
UḍḍT, 12, 7.1 anyān api prayogāṃś ca śṛṇuṣva vai varānane /