Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla candrahāsamataḥ param / (1.2) Par.?
yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ / (2.2) Par.?
tatsarvaṃ śrotumicchāmi kathayasva mamānagha // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
purā śapto munīndreṇa dakṣeṇa kila bhārata / (3.2) Par.?
asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi // (3.3) Par.?
udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam / (4.1) Par.?
yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa // (4.2) Par.?
ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ / (5.1) Par.?
sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam // (5.2) Par.?
tatkālocitadharmeṇa veṣṭito raurave patet / (6.1) Par.?
tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam // (6.2) Par.?
tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati / (7.1) Par.?
tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā // (7.2) Par.?
nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate / (8.1) Par.?
viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ // (8.2) Par.?
paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ / (9.1) Par.?
tataḥ putraḥ samutpanno hyaṭate kulamuttamam // (9.2) Par.?
svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ / (10.1) Par.?
patanti jātamātreṇa kulaṭastena cocyate // (10.2) Par.?
tena karmavipākena kṣayarogyabhavacchaśī / (11.1) Par.?
tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ // (11.2) Par.?
tatastīrthānyanekāni puṇyānyāyatanāni ca / (12.1) Par.?
bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm // (12.2) Par.?
upavāsaṃ ca dānāni vratāni niyamāṃs tathā / (13.1) Par.?
cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ // (13.2) Par.?
snāpayitvā mahādevaṃ sarvapātakanāśanam / (14.1) Par.?
jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam // (14.2) Par.?
yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā / (15.1) Par.?
tāvadvarṣasahasrāṇi rudraloke sa pūjyate // (15.2) Par.?
tena devānvidhānoktānsthāpayanti narā bhuvi / (16.1) Par.?
akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ // (16.2) Par.?
somatīrthe naraḥ snātvā pūjayeddevamīśvaram / (17.1) Par.?
sa bhrājate naro loke somavat priyadarśanaḥ // (17.2) Par.?
candrahāse tu yo gatvā grahaṇe candrasūryayoḥ / (18.1) Par.?
snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ // (18.2) Par.?
tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham / (19.1) Par.?
kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam // (19.2) Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (20.1) Par.?
candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ // (20.2) Par.?
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam / (21.1) Par.?
snānamātreṇa rājendra tatra tīrthe praṇaśyati // (21.2) Par.?
bahavastaṃ na jānanti mahāmohasamanvitāḥ / (22.1) Par.?
dehasthamiva sarveṣāṃ paramānandarūpiṇam // (22.2) Par.?
paścime sāgare gatvā somatīrthe tu yatphalam / (23.1) Par.?
tatsamagram avāpnoti candrahāse na saṃśayaḥ // (23.2) Par.?
saṃkrāntau ca vyatīpāte ayane viṣuve tathā / (24.1) Par.?
candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate // (24.2) Par.?
te mūḍhāste durācārāsteṣāṃ janma nirarthakam / (25.1) Par.?
candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam // (25.2) Par.?
candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ / (26.1) Par.?
anivartikā gatistasya somalokānna saṃśayaḥ // (26.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.090965986251831 secs.