Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 109, 1.1 pippalī kṣiptabheṣajy utātividdhabheṣajī /
AVŚ, 6, 109, 3.2 vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm //
Ṛgveda
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
Avadānaśataka
AvŚat, 7, 6.3 sahadarśanāc ca ārāmikeṇa tat padmaṃ bhagavati kṣiptam /
AvŚat, 7, 6.4 tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam //
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
Aṣṭasāhasrikā
ASāh, 7, 10.35 kṣiptāḥ santo mahānirayeṣūpapatsyante /
Buddhacarita
BCar, 5, 59.2 viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca //
Carakasaṃhitā
Ca, Cik., 3, 275.1 paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām /
Mahābhārata
MBh, 1, 75, 3.4 viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī /
MBh, 1, 126, 17.2 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata /
MBh, 1, 134, 14.6 āgneyānyatra kṣiptāni parito veśmanastathā //
MBh, 1, 151, 14.1 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 2, 17, 24.8 gadā kṣiptā balavatā māgadhena girivrajāt /
MBh, 3, 157, 25.1 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ /
MBh, 3, 205, 25.1 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama /
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 266, 67.2 kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau /
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 57, 32.2 vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt //
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 97, 40.1 ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ /
MBh, 7, 97, 40.1 ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ /
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 112, 26.1 te kṣiptā bhīmasenena śarā bhārata bhāratān /
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 131, 118.1 kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 7, 132, 30.1 kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ /
MBh, 7, 136, 8.1 kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 150, 47.2 kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat //
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 168, 35.2 niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā //
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 17, 6.2 dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ /
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 9, 1, 45.3 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate //
MBh, 9, 12, 38.1 tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām /
MBh, 9, 13, 5.1 taistu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ /
MBh, 9, 38, 5.2 rākṣasasya mahārāja rāmakṣiptasya vai purā //
MBh, 10, 5, 6.1 yathā hyuccāvacair vākyaiḥ kṣiptacitto niyamyate /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 314, 7.2 yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ //
MBh, 12, 314, 11.2 apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam /
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
Manusmṛti
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
ManuS, 11, 264.1 yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati /
Rāmāyaṇa
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 29, 15.2 sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave //
Rām, Ār, 36, 16.2 tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane //
Rām, Ki, 11, 50.1 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt /
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 17, 8.2 rāmabāṇāsanakṣiptam āvahat paramāṃ gatim //
Rām, Ki, 19, 12.1 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā /
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 38, 4.2 kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm //
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 86, 15.1 sa tu kṣipto balavatā parighastasya rakṣasaḥ /
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 92, 29.1 kṣiptāścāpi śarāstena śastrāṇi vividhāni ca /
Agnipurāṇa
AgniPur, 2, 8.1 sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān /
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
Amarakośa
AKośa, 2, 39.2 kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam //
AKośa, 2, 400.2 yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Nidānasthāna, 13, 1.4 tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam //
Bodhicaryāvatāra
BoCA, 8, 62.2 mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 52.2 kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti //
BKŚS, 7, 2.1 kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ /
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 15, 32.2 duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā //
BKŚS, 17, 132.1 smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ /
BKŚS, 18, 36.2 kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva //
BKŚS, 18, 394.2 jvalati jvalane kṣipto nirghṛṇair draviḍair iti //
BKŚS, 18, 407.1 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau /
BKŚS, 18, 408.2 karpāse jvalati kṣiptaḥ pāṇḍyair niṣkaruṇair iti //
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 20, 236.2 mandramanthadhvanikṣiptamandarāsphālitārṇavam //
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 22, 284.2 asatībhir api kṣiptaṃ caret kāpālikavratam //
BKŚS, 23, 87.2 ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ //
BKŚS, 24, 35.2 kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ //
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 27, 59.2 priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ //
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
Divyāvadāna
Divyāv, 1, 286.0 tenaikasya kṣiptam busaplāvī prādurbhūtā //
Divyāv, 1, 287.0 aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 12, 175.1 anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam //
Divyāv, 12, 363.1 tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 17, 329.1 tena gṛhyodakasyāñjaliḥ kṣiptaḥ //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 102.1 tenāpi gandhamasahatā anyataḥ kṣiptam //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Divyāv, 18, 457.1 prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni //
Divyāv, 18, 460.1 tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau //
Divyāv, 19, 325.1 tenāsau aparibhukta uparivihāyasā kṣiptaḥ //
Divyāv, 19, 327.1 paribhuktaḥ kṣiptaḥ //
Divyāv, 19, 328.1 kṣiptamātraka eva patitaḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 332.1 so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ //
Divyāv, 19, 383.1 tenāṅgulimudrā kṣiptā //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 7, 39.2 balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva //
Kātyāyanasmṛti
KātySmṛ, 1, 443.1 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
Kūrmapurāṇa
KūPur, 1, 15, 131.2 daityendreṇātibalinā kṣiptāste śatayojanam //
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
Liṅgapurāṇa
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 97, 29.1 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari /
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
Matsyapurāṇa
MPur, 1, 23.1 kṣipto 'sau pṛthutāmāgātpunar yojanasaṃmitām /
MPur, 1, 24.1 tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata /
MPur, 68, 33.1 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale /
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 136, 50.2 nihatā nihatā yatra kṣiptā jīvanti dānavāḥ //
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 150, 118.1 kujambho'dhāvata kṣiptaṃ rakṣorājabalaṃ prati /
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 154, 24.2 bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi //
MPur, 154, 394.1 baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ /
Nāṭyaśāstra
NāṭŚ, 4, 144.1 jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam /
Suśrutasaṃhitā
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 44, 13.1 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt /
Su, Nid., 10, 23.2 tat kaṣāyaṃ bhavedvātāt kṣiptaṃ ca plavate 'mbhasi //
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Utt., 18, 86.2 mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Viṣṇupurāṇa
ViPur, 1, 9, 16.1 maddattā bhavatā yasmāt kṣiptā mālā mahītale /
ViPur, 1, 15, 149.2 dadhāra daityapatinā kṣiptaṃ svarganivāsinā //
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
ViPur, 5, 3, 26.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 13, 28.1 dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā /
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 27, 10.1 kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ /
ViPur, 5, 27, 16.1 kṣiptaḥ samudre matsyasya samprāpto jaṭharānmayā /
ViPur, 5, 30, 67.1 kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
ViPur, 5, 36, 17.1 cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā /
ViPur, 5, 37, 13.1 tadapyambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
Śatakatraya
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 21.2 kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 48.1 tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api /
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //
BhāgPur, 4, 7, 15.1 yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām /
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 24, 49.2 śriyānapāyinyā kṣiptanikaṣāśmorasollasat //
Bhāratamañjarī
BhāMañj, 6, 406.2 diśaḥ śabalayankṣiptaṃ dīpadīptair vibhūṣaṇaiḥ //
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
Garuḍapurāṇa
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 124, 7.1 tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
GarPur, 1, 160, 8.2 kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt //
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 162, 2.1 natrānilena balinā kṣiptākṣiptaṃ yadi sthitam /
Hitopadeśa
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 3, 133.3 anītipavanakṣipto 'kāryābdhau sa nimajjati //
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Kathāsaritsāgara
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 5, 86.2 kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ //
KSS, 2, 4, 104.1 tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
KSS, 2, 5, 148.2 nītvā so 'śucisampūrṇe kṣipto 'bhūtkhātake niśi //
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 3, 1, 43.1 so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 18.0 lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye //
Narmamālā
KṣNarm, 2, 89.1 kṣipte niyoginā tatra dīnārakusumotkare /
Rasahṛdayatantra
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 16, 15.1 tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /
RHT, 19, 76.1 khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
Rasaprakāśasudhākara
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 4, 108.1 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /
RPSudh, 5, 109.1 agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
Rasaratnasamuccaya
RRS, 1, 65.2 bahiḥ kṣiptastayā so 'pi paridahyamānayā //
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 82.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RRS, 2, 107.1 vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 5, 107.1 cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 5, 191.0 saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //
RRS, 5, 215.0 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
RRS, 8, 23.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RRS, 8, 89.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
Rasaratnākara
RRĀ, R.kh., 5, 43.1 vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
RRĀ, R.kh., 10, 47.1 kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi /
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, V.kh., 5, 55.2 evaṃ vāradvaye kṣipte vardhate varṇakadvayam //
RRĀ, V.kh., 13, 82.0 dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 20, 85.2 kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
RCint, 8, 200.1 hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /
RCint, 8, 278.2 kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 26.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 10, 24.1 tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 10, 137.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 14, 99.2 cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 14, 161.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
RCūM, 14, 166.1 taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /
RCūM, 14, 182.1 drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
RCūM, 15, 8.2 gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
RCūM, 16, 96.1 pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /
Rasādhyāya
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 374.1 tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /
RAdhy, 1, 401.1 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
RAdhy, 1, 436.2 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 120.2, 4.0 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati //
RAdhyṬ zu RAdhy, 137.2, 4.0 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 202.2, 2.0 tatra kṣiptauṣadharaso galatītyarthaḥ //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
Rasārṇava
RArṇ, 6, 100.2 kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 279.1 kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /
RArṇ, 12, 311.2 jale kṣiptāni lohāni śailībhūtāni bhakṣayet /
RArṇ, 12, 370.2 kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ /
RājNigh, 13, 157.1 lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
Skandapurāṇa
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
Tantrāloka
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
Ānandakanda
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 12, 36.1 santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca /
ĀK, 1, 12, 195.1 śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet /
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 20, 189.2 kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate //
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 481.2 kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate //
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 23, 569.2 kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam //
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 2, 1, 212.2 vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //
ĀK, 2, 1, 247.2 apsu ca plavate kṣiptametanmāyūratutthakam //
ĀK, 2, 1, 278.1 dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 7, 21.2 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
ĀK, 2, 8, 106.2 kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet //
Āryāsaptaśatī
Āsapt, 2, 155.2 kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām //
Āsapt, 2, 155.2 kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām //
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
Śyainikaśāstra
Śyainikaśāstra, 7, 14.1 tathādhamenāmunā tu tiryak kṣipto na cotthitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 97.2 bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
Bhāvaprakāśa
BhPr, 6, 2, 28.3 snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi /
BhPr, 7, 3, 66.0 pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //
BhPr, 7, 3, 133.1 bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /
Haṃsadūta
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 56.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte //
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
Kokilasaṃdeśa
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 18, 1.2, 1.1 vyavāyibheṣajopete dravye kṣipto rasaḥ khalu /
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
Rasasaṃketakalikā
RSK, 1, 3.1 kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /
RSK, 4, 89.2 kapardakāmbulohāni yasmin kṣipte galanti hi //
Rasārṇavakalpa
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 86, 4.1 havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā /
SkPur (Rkh), Revākhaṇḍa, 97, 38.1 kṣipte lekhe śukenaiva satyabhāmāvisarjite /
SkPur (Rkh), Revākhaṇḍa, 171, 1.2 kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 218, 43.1 kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //
Yogaratnākara
YRā, Dh., 45.1 saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā /
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
YRā, Dh., 161.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
YRā, Dh., 330.2 tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat /